________________
परीषहा
उत्तराध्य. बृहद्धृत्तिः
ध्ययनम्
॥१०५॥
MISCARRO
असोगवणियाए चिंतेहि,सो तत्थ अतिगतो चिंतेति-केरिसंभोगकजं वखित्ताणं?, पुणरविणरगं जातियत्वं होहित्ति, एए णाम परिणामदुस्सहा भोगत्ति पंचमुट्टियं लोयं काऊण पाऊयं कंबलरयणं छिदित्ता रओहरणं काउंरण्णो मूलं गतो, एयं चिंतियं, राया भणइ-सुचिंतियं, विणिग्गतो, राया चिंतेइ-पिच्छामि किं कवडत्तणेण गणियाघरं पविस्सइ ण | वत्ति? पासायतलगओ पेच्छइ, नवरं मयगकलेवरस्स जणो ओसरइ, मुहाणि य ठएइ, सो मज्झेण गतो, राया भणइणिविणकामभोगो भगवंति सिरिओ ठावितो। सो संभूयगविजयस्स मूले पचतितो, थूलभद्दसामीवि संभूयविजयाणं मूले घोरागारं तवं करेइ, विहरंता पाडलिपुत्तं आगया, तिण्णि अणगारा अभिग्गहे गिण्हंति-एको सीहगु
१ अशोकवनिकायां चिन्तय, स तत्रातिगतश्चिन्तयति-कीदृशं भोगकार्य व्याक्षिप्तानां ?, पुनरपि नरके यातव्यं भविष्यतीति, एते नाम परिणामदुस्सहा भोगा इति पञ्चमौष्टिकं लोचं कृत्वा प्रावृतं कम्बलरत्नं छित्त्वा रजोहरणं कृत्वा राज्ञो मूलं गतः, एतञ्चिन्तितं, राजा भणतिसुचिन्तितं, विनिर्गतः, राजा चिन्तयति—पश्यामि किं कपटेन गणिकागृहं प्रविशति न वेति ?, प्रासादतलगत: प्रेक्षते, नवरं-| | मृतककलेवरात् जनोऽपसरति, मुखानि च स्थगयति, स मध्येन गतः, राजा भणति-निविण्णकामभोगो भगवानिति श्रीयक: स्थापितः । स ४ संभूतविजयस्य मूले प्रव्रजितः, स्थूलभद्रस्वाम्यपि संभूतविजयानां मूले घोराकारं तप: करोति, विहरन्तः पाटलीपुत्रमागताः, त्रयोऽनगारा अभिग्रहान् गृह्णन्ति-एक: सिंहगुहायां,
॥१०॥
R
DS
dain Education International
For Personal & Private Use Only
www.janelibrary.org