SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ व्याख्या-वृषभपुरं राजगृहं पाटलिपुत्रस्य भवत्युत्पत्तिः, नन्दः शकडालः स्थूलभद्रः सिरियको वररुचिश्च, त्रयाणामनगाराणां अभिग्रह आसीत् 'चउण्हं मासाणं' सुब्ब्यत्ययाचतुर्यु मासेषु वसतिमात्रनिमित्तं, कः कुत्रोषितः? निशामयत-गणिकागृह एको, द्वितीय उषितस्तु व्याघ्रवसतौ, सर्पवसतौ तृतीयः, को दुष्करकारकोऽत्र ?, तेषु मध्ये व्याघ्रो वा सो वा शरीरपीडाकरौ तु भक्तव्यौ, ज्ञानं वा दर्शनं वा चारित्रं वा न प्रत्यलो भेत्तुं, भगवानपि स्थूलभद्रः तीक्ष्णे-निशितासिधारादौ चक्रमितो न पुनश्छिन्नः, अग्निशिखायामुषितश्चातुर्मास्यां न पुनर्दग्धः, अन्योऽपि चानगारो भणन्नहमपि स्थूलभद्रसमः कम्बलकश्चन्दनिकायाम्-उच्चारभूमौ मलिनित इति गाथाषट्कार्थः ॥ १००१०५॥ एतदर्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम् पुचि खिइप्पइट्ठियं णाम नयरं, तत्थ वत्थुमि खीणे चणगपुरं णिविडं, ततो उसहपुरं, ततो रायगिह, ततो चंपा, ततो पाडलिपुत्तं इच्चाइ भाणियवं जाव सगडाले पंचत्तमुवगते णंदेण सिरितो भणितो-कुमारामच्चत्तणं पडिवजाहि, सोभणइ-मम भाया जेट्टो थूलभदो बारसमं वरिसं गणियाघरं पविट्ठस्स, सोसहावितो भणइ-चिंतेमि, राया भणइ १ पूर्व क्षितिप्रतिष्ठितं नाम नगरं, तत्र वस्तुनि क्षीणे चणकपुरं निविष्टं, तत ऋषभपुरं, ततो राजगृह, ततश्चम्पा, ततः पाटलीपुत्रमिइत्यादि भणितव्यं यावत् शकटाले पञ्चत्वमुपगते नन्देन श्रीयको भणितः-कुमारामात्यत्वं प्रतिपद्यस्ख, स भणति-मम भ्राता ज्येष्ठः स्थूल६ भद्रो द्वादशं वर्ष गणिकागृहं प्रविष्टस्य, स शब्दितो भणति-चिन्तयामि, राजा भणति Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy