________________
उत्तराध्य.
बृहद्वृत्तिः
॥१०४॥
'सिद्धिः खरूपापत्ति'रिति वचनात् सिद्धिर्वा आत्मा, ततः कथं ममासौ स्यादित्यन्वेषकः आत्मगवेषको, यद्वा परीषहाआत्मानमेव गवेषयते इत्यात्मगवेषकः, किमुक्तं भवति ?-चित्रालङ्कारशालिनीरपि स्त्रियोऽवलोक्य तदृष्टिन्यासस्य ध्ययनम् दुष्टतावगमात् झगिति ताभ्यो गुपसंहारत आत्माऽन्वेष्टैव भवति, उक्तं हि-"चित्तभित्तिं ण णिज्झाए, नारिं| वा सुअलंकियं । भक्खरंपिव दट्टणं, दिलुि पडिसमाहरे ॥१॥” इति सूत्रार्थः ॥ १७॥ सम्प्रति प्रतिमाद्वारं विवृण्वन् 'यस्यैताः परिज्ञाता' इत्यादिसूत्रसूचितं चैदयुगीनजनदाढोत्पादकं दृष्टान्तमाहउसभपुरं रायगिहं पाडलिपुत्तस्स होइ उप्पत्ती । नंदे सगडाले थूलभद्द सिरिए वररुई य ॥ १० ॥ तिण्हं अणगाराणं अभिग्गहो आसि चउण्ह मासाणं । वसहीमित्तनिमित्तं को कहि वुत्थो ? निसामेह १०१४ गणियाघरम्मि इक्को वुत्थो बीओ उ वग्यवसहीए । सप्पवसहीइ तइओ को दुक्करकारओ इत्थं ? १०२ वग्यो वासप्पो वा सरीरपीडाकरा उ भइयत्वा । नाणं व दसणं वा चरित्तं(य) व न पच्चला भित्तुं ॥१०॥ भयवंपि थूलभद्दो तिक्खे चकम्मिओ न उण छिन्नो। अग्गिसिहाए वुत्थो चाउम्मासे न उण दड्डो १०४||
॥१०४॥ अन्नोऽवि य अणगारोभणमाणोऽहंपि थूलभद्दसमो। कंबलओ चंदणयाइ मइलिओ एगराईए ॥१०५॥ १ भित्तिचित्रं न निध्यायेत्, नारी वा स्वलकृताम् । भास्करमिव दृष्ट्वा दृष्टिं प्रतिसमाहरेत् ॥ १ ॥
Join Education International
For Personal & Private Use Only
www.jainelibrary.org