________________
SACROSORREARSACAREE
हाए.'तं पेहंतओ सीहो उवसंतो, अन्नो सप्पगुहाए, सोवि दिट्टीविसो उवसंतो, थूलभद्दो कोसाघरे, सा तुट्टा, परीसहपराजिओ आगओत्ति, भणइ-किं करेमि ?, उजाणघरे ठाणं देहि, दिन, रत्तिं सवालङ्कारविभूसिया आगया, चाडयं पकया, सो मंदरोपमो अकंपो, ताहे सम्भावेण पडिसुणेइ, धम्मो कहितो, साविगा जाया, भणति-जति रायवसेणं अन्नेणं समं वसेजा, इयरहा बंभचारिणीवयं गिण्हति । ताहे सीहगुहाओ आगओ चत्तारि मासे उववासं काऊणं, आइरिएहिं ईसत्ति अब्भुटिओ, भणिओ य-सागयं दुक्करकारगस्सत्ति, एवं सप्पईत्तोऽवि, थूलभद्दसामी तत्थेव
गणियाघरे भिक्खं गिण्हइ, सोऽवि चउमासेसु पुण्णेसु आगतो, आयरिया संभमेण उहिया, भणिओ य-सागयं ते है अइदुक्करदुक्करकारगस्सत्ति, ते भणंति दोण्णिवि-पेच्छह आयरिया रागं वहति अमञ्चपुत्तोत्ति, वितियए वरिसारते है
१ तं प्रेक्षमाणः सिंह उपशान्तः, अन्यः सर्पबिले, सोऽपि दृष्टिविष उपशान्तः, स्थूलभद्रः कोशागृहे, सा तुष्टा, परीषहपराजित आगत इति, भणति-किं करोमि ?, उद्यानगृहे स्थानं देहि, दत्तं, रात्रौ सर्वालङ्कारविभूषिता आगता, चाटु प्रकृता, स मन्दरोपमोऽकम्प्रः, तदा सद्भावेन प्रतिशृणोति, धर्मः कथितः, श्राविका जाता, भणति-यदि राजवशेनान्येन समं वसेयम् , इतरथा ब्रह्मचारिणीव्रतं गृह्णाति। तदा सिंहगुहाया आगतश्चतुरो मासान् उपवासं कृत्वा, आचार्यैरीपदित्यभ्युत्थितः, भणितश्च-स्वागतं दुष्करकारकस्येति, एवं सर्पबिलसत्कोऽपि, स्थूलभद्रस्वामी तत्रैव गणिकागृहे भिक्षां गृह्णाति, सोऽपि चतुर्यु मासेषु पूर्णेषु आगतः, आचार्याः संभ्रमेणोत्थिताः, भणितश्च-स्वागतं तेऽतिदुष्करदुष्करकारकस्येति, तौ भणतो द्वावपि-पश्यत आचार्या रागं वहन्ति अमात्यपुत्र इति, द्वितीये वर्षाराने
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org