________________
भासाए बुबुयइ अप्पणा चेव सोयमाणो, जहा मम चेव मए पवत्तियं, एवं सो वेवमाणो साहुणा अतिसयणाणिणा एगेण दीसति, तेण भणियं
सयमेव य लुक्ख लोविया, अप्पणिआ य वियड्डि खाणिया।
ओवाइयलद्धओ य सि, किं छेला ! बेबेति वाससी ? ॥ १३८ ॥ व्याख्या-खयमेव च-आत्मनैव च 'रुक्ख'त्ति सुब्लोपावृक्षा रोपिताः, भवतेति गम्यते, आत्मीया च 'वियडि'त्ति |देशीवचनतः तडागिका खानिता, याचितस्य-प्रार्थितस्य प्राप्तरुपरि देवेभ्यो देयमुपयाचितं तेनैव लब्धः-अवसरः दुरापत्वेनोपयाचितलब्धः स एवोपयाचितलब्धकोऽसि त्वमिति, किं छगलक ! 'बेबेति वाससि ?-आरससीति मागधिकार्थः॥१३८॥ ततो सो छगलको तेण पढिएणं तुण्हिको ठिओ, तेण धिजाइएण चिंतियं-किंपि पचइयगेण पढियं, तेण एस तुण्हिक्को ठिओ, तओ सो तवस्सि भणति-किं भगवं! एस छगलको तुम्भेहिं पढियमेत्ते चेव तुहिको
१ भाषया बुबुत्करोति आत्मनैव शोचन , यथा ममैव मया प्रवर्तितम् , एवं स वेपमानः साधुना अतिशयज्ञानिना एकेन दृश्यते, तेन भणितं-1२ ततः स छगलकस्तेन पठितेन तूष्णीकः स्थितः, तेन घिग्जातीयेन चिन्तितं-किमपि प्रनजितकेन पठितं, तेनैष तूष्णीकः स्थितः, ततः स तपखिन भणति-किं भगवन् ! एष छगलको युष्माभिः पठितमात्रे एव तूष्णीकः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org