________________
उत्तराध्य. पाठिओ, तेण साहुणा तस्स कहियं-जहा एस तुम्भ पिया, किमभिण्णाणं ?, तेण भणियं-अहंपि जाणामि, किं पुणपरीषहाएसो कहिहिइ, तेण छगलगेण पुत्वभवे पुत्तेण समं निहाणगं निहियं, तं गंतूण पाएहिं खडखडेइ, एयमभिन्नाणं,
ध्ययनम् बृहद्वृत्तिः
पच्छा तेण मुक्को, साहुसमीवे धम्मं सोउण भत्तं पञ्चक्खाएऊण देवलोयं गतो। एवं तेण सरणमिति काउं तडागारामे ॥१३८॥ ६ जण्णो य पवत्तिओ, तमेव असरणं जायं । एवंविधोऽत्र समवतारः-एवं तुम्हें अम्हे गया सरणं । इह च पूर्वकं
है मनुष्यजातेस्रसस्य स्मरणार्थमुदाहरणत्रयमिदं तु तिर्यग्जातेरिति भावनीयम् । सो तहेव तस्स आहरणगाणि घित्तूण सिग्धं गंतुं समाढत्तो पंथे, णवरिं संजई पासति मंडियंटिविडिकियं, तेण सा भण्णइ
कडए ते कुंडले य ते, अंजियक्खि ! तिलयते य ते । पवयणस्स उड्डाहकारिए! दुट्टा सेहि! कतोऽसि आगया? ॥ १३९ ॥
॥१३८॥
१ स्थितः, तेन साधुना तस्मै कथितं-यथैष तव पिता, किभिज्ञानम् ?, तेन भणितम्-अहमपि जानामि, किं पुनरेष कथयिष्यति, ४ तेन छगलकेन पूर्वभवे पुत्रेण समं निधानं निहितं, तद्गत्वा पादाभ्यां खटत्कारयति, एतदभिज्ञानं, पश्चात् तेन मुक्तः, साधुसमीपे धर्म श्रुत्वा दाभक्तं प्रत्याख्याय देवलोकं गतः । एवं तेन शरणमितिकृत्वा तटाकारामो यज्ञश्च प्रवर्तितौ, त एवाशरणं जातम् । एवं युष्मान् वयं गताः
शरणं । स तथैव तस्याभरणानि गृहीत्वा शीघ्रं गन्तुं समादृतः पथि, नवरं संयती पश्यति अलङ्कारोशूटा, तेन सा भण्यते
Jain Education International
For Personal & Private Use Only
wwww.jainelibrary.org