SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्धृत्तिः ॥१५॥ XXXSEX तेणं' कालेणं तेणं समएणं कुंडपुरं नयरं, तत्थ सामिस्स जेहा भगिणी सुदंसणा नाम, तीए पुत्तो जमाली, सो चतुरङ्गीया सामिस्स मूले पचइओ पंचहिं सएहिं समं, तस्स य भजा सामिणो धूया अणुजंगीनामा बीयं णामं पियदंसणा, ध्ययनम् सावि तमणु पवतिया सहस्सपरिवारा, तहा भाणियचं जहा पण्णत्तीए, एक्कारस अंगा अहीया, सामिणा अणु|ण्णातो सावत्थिं गतो पंचसयपरिवारो, तत्थ य तिंदुगुजाणे कोहगे चेतिते समोसढो, तत्थ से अंतपंतेहिं रोगो | उप्पण्णो, ण तरइ बइठ्ठतो अच्छिउं, ताहे सो समणे भणइ-मम सेजासंथारगं करेह, तेहिं काउमारद्धो, पुणो अधरो भणति-कतो ? कजति ?, ते भणंति-न कओ, अजवि कजति, ताहे तस्स चिंता जाया-जणं समणे । भगवं. आइक्खति 'चलमाणे चलिए उदीरिजमाणे उदीरिए जाव निजरिजमाणे निजिण्णे' तं च मिच्छा, १ तस्मिन् काले तस्मिन् समये कुण्डपुरं नगरं, तत्र स्वामिनो ज्येष्ठा भगिनी सुदर्शना नाम, तस्याः पुत्रो जमालिः, स स्वामिनो मूले प्रव्रजितः पञ्चभिः शतैः समं, तस्य च भार्या स्वामिनो दुहिताऽनवद्याङ्गीनाम्नी द्वितीयं नाम प्रियदर्शना, साऽपि तमनु प्रव्रजिता सहस्रपरिवारा, तथा भणितव्यं यथा प्रज्ञप्ती, एकादशाङ्गान्यधीतानि, स्वामिनाऽनुज्ञातः श्रावस्तीं गतः पञ्चशतपरीवारः, तत्र च तिन्दुकोद्याने कोष्ठके | चैत्ये समवसृतः, तत्र तस्य अन्तप्रान्तै रोग उत्पन्नः, न शक्नोति उपविष्टः स्थातुं, तदा स श्रमणान् भणति-मम शय्यासंस्तारकं कुरुत, तैः। ॥१५॥ कर्तुमारब्धः, पुनरधीरो भणति-कृतः ? क्रियते ?, ते भणन्ति-न कृतः, अद्यापि क्रियते, तदा तस्य चिन्ता जाता-यत् श्रमणो भगवान् आख्याति-चलत् चलितमुदीर्यमाणमुदीर्ण यावन्निर्जीयमाणं निर्जीर्ण, तच्च मिथ्या, dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy