SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ इमं पञ्चक्खमेव दीसति-सेजासंथारए कजमाणे अकडे, संथरिजमाणे असंथरिए, जम्हा णं एवं तम्हा चलणमाणेऽवि अचलिए उदीरिजमाणेवि अणुदीरिए णिजरिजमाणेवि अणिजिण्णे, एवं संपेहेइ, एवं संपेहिता निग्गंथे सहावेइ, सहाविता एवं वयासी-जंणं समणे भगवं महावीरे एवमाइक्खइ-चलमाणे चलिए, उदीरिजमाणे उदीरिए, जाव णिजरिजमाणे णिजरिए, तं गं मिच्छा, इमं पच्चक्खमेव दीसइ-सिजासंथारए कजमाणे अकडे, जाव तम्हा णं अणिजिणे । तए णं जमालिस्स एवमाइक्खमाणस्स अत्थेगतिया जिग्गंथा एयमटुं सहहंति, अत्थेगइया नो सहहंति. जे सहहंति ते णं जमालिं चेव अणगारं उवसंपजित्ता णं विहरंति, तत्र ये न श्रहधति ते एवमाहुः-भग वन् ! भवतोऽयमाशयः-यथा घटः पटोनैव, पटोवा नघटो यथा। क्रियमाणं कृतं नैव, कृतं न क्रियमाणकम् ॥१॥ 8||प्रयोगश्च-यौ निश्चितभेदी न तयोरैक्यं, यथा घटपटयोः, निश्चितभेदे च कृतक्रियमाणके, अत्र चासिद्धो हेतुः, १ इदं प्रत्यक्षमेव दृश्यते-शय्यासंस्तारकः क्रियमाणोऽकृतः, संस्तीर्यमाणोऽसंस्तीर्णः, यस्मादेवं तस्मात् चलपि अचलितमुदीर्यमाणमपि अनुदीर्ण निर्जीर्यमाणमप्यनिर्जीणम् , एवं संप्रेक्षते ( विचारयति ), एवं संप्रेक्ष्य निर्ग्रन्थान् शब्दयति, शब्दयित्वा एक्मवादीत्यदू श्रमणो भगवान् महावीर एवमाख्याति-चलत् चलितमुदीर्यमाणमुदीर्ण बावत् निर्जीयमाणं निर्जीर्ण, तत् मिथ्या, इदं प्रत्यक्षमेव दृश्यते-शय्यासंस्तारकः क्रियमाणोऽकृतः, याक्त्तस्मात् अनिर्जीर्णम् । ततो जमालेरेवमाख्यायतः सन्त्येकका निर्मन्था एनमर्थ श्रद्दधति, सन्त्येकका न श्रद्धति, ये श्रद्दधति ते जमालिमेवानगारमुपसम्पछ विहरन्ति, कता, संस्तीर्यमाणोऽसस्ती निर्भन्धान शब्दयति, शमध्या, इदं प्रत Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy