________________
इमं पञ्चक्खमेव दीसति-सेजासंथारए कजमाणे अकडे, संथरिजमाणे असंथरिए, जम्हा णं एवं तम्हा चलणमाणेऽवि अचलिए उदीरिजमाणेवि अणुदीरिए णिजरिजमाणेवि अणिजिण्णे, एवं संपेहेइ, एवं संपेहिता निग्गंथे सहावेइ, सहाविता एवं वयासी-जंणं समणे भगवं महावीरे एवमाइक्खइ-चलमाणे चलिए, उदीरिजमाणे उदीरिए, जाव णिजरिजमाणे णिजरिए, तं गं मिच्छा, इमं पच्चक्खमेव दीसइ-सिजासंथारए कजमाणे अकडे, जाव तम्हा णं अणिजिणे । तए णं जमालिस्स एवमाइक्खमाणस्स अत्थेगतिया जिग्गंथा एयमटुं सहहंति, अत्थेगइया नो सहहंति. जे सहहंति ते णं जमालिं चेव अणगारं उवसंपजित्ता णं विहरंति, तत्र ये न श्रहधति ते एवमाहुः-भग
वन् ! भवतोऽयमाशयः-यथा घटः पटोनैव, पटोवा नघटो यथा। क्रियमाणं कृतं नैव, कृतं न क्रियमाणकम् ॥१॥ 8||प्रयोगश्च-यौ निश्चितभेदी न तयोरैक्यं, यथा घटपटयोः, निश्चितभेदे च कृतक्रियमाणके, अत्र चासिद्धो हेतुः,
१ इदं प्रत्यक्षमेव दृश्यते-शय्यासंस्तारकः क्रियमाणोऽकृतः, संस्तीर्यमाणोऽसंस्तीर्णः, यस्मादेवं तस्मात् चलपि अचलितमुदीर्यमाणमपि अनुदीर्ण निर्जीर्यमाणमप्यनिर्जीणम् , एवं संप्रेक्षते ( विचारयति ), एवं संप्रेक्ष्य निर्ग्रन्थान् शब्दयति, शब्दयित्वा एक्मवादीत्यदू श्रमणो भगवान् महावीर एवमाख्याति-चलत् चलितमुदीर्यमाणमुदीर्ण बावत् निर्जीयमाणं निर्जीर्ण, तत् मिथ्या, इदं प्रत्यक्षमेव दृश्यते-शय्यासंस्तारकः क्रियमाणोऽकृतः, याक्त्तस्मात् अनिर्जीर्णम् । ततो जमालेरेवमाख्यायतः सन्त्येकका निर्मन्था एनमर्थ श्रद्दधति, सन्त्येकका न श्रद्धति, ये श्रद्दधति ते जमालिमेवानगारमुपसम्पछ विहरन्ति,
कता, संस्तीर्यमाणोऽसस्ती निर्भन्धान शब्दयति, शमध्या, इदं प्रत
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org