SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. अज्ञानानां, क्षान्तिः-क्षमा शुद्धिः-आशयविशुद्धता तत्करणं, यद्वा-क्षान्तेः शुद्धिः-निर्मलता क्षान्तिशुद्धिस्तत्करम् , अध्ययनम् द अमूढानां विशेषतः क्षान्तिहेतुत्वाद् गुर्वनुशासनस्य, मार्दवादिशुद्धिकरत्वोपलक्षणं चैतद्, अत एव पद्यते-गम्यते | बृहद्वृत्तिः गुणैानादिभिरिति पदं-ज्ञानादिगुणस्थानमित्यर्थः, अथवा-परुषमपीत्यपिशब्दो भिन्नक्रमः, ततश्च हितमप्यायत्यां ॥५८॥ विगतभयाद् 'बुद्धाद्' आचार्यादेः, उत्पन्नमिति शेषः, परुषं यच्छत्यसुखदमनुशासनं, तत्किमित्याह-द्वेष्यं तद्भवति | मूढानां, शेष प्राग्वदिति सूत्रार्थः ॥ २९ ॥ पुनर्विनयमेवाह आसणे उवचिट्ठिज्जा, अनुच्चेऽकुकुए थिरे । अप्पुत्थाई निरुत्थाई, निसीजा अप्पकुकुई ॥३०॥ (सूत्रम्) KI व्याख्या-'आसनं' पीठादि वर्षासु ऋतुबद्धे तु पादपुञ्छनं तत्र पीठादौ 'उपतिष्ठेत्' उपविशेत् , 'अनुचे|2| द्रव्यतो नीचे भावतस्त्वल्पमूल्यादौ, गुर्वासनात् इति गम्यते, 'अकुक्कचे' अस्पन्दमाने, न तु तिनिशफलकवत् नाञ्चिचलति, तस्य शृङ्गाराङ्गत्वात् , 'स्थिरे' समपादप्रतिष्ठिततया निश्चले, अन्यथा सत्त्वविराधनासम्भवात् , ईदृश्य-18 ४प्यासने अल्पमुत्थातुं शीलमस्येति अल्पोत्थायी, प्रयोजनेऽपि न पुनः पुनरुत्थानशीलः, 'निरुत्थायी' न निमित्त |विनोत्थानशीलः, उभयत्रान्यथाऽनवस्थितत्वसम्भवात् , एवंविधश्च किमित्याह-निषीदेत्' आसीत , 'अप्पकुकुई' त्ति अल्पस्पन्दनः, करादिभिरल्पमेव चलन् , यद्वा-अल्पशब्दोऽभावाभिधायी, ततश्चाल्पम्-असत्, कुकु Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy