________________
य'ति कौत्कुचं-करचरणधूभ्रमणाद्यसचेष्टात्मकमस्येत्यल्पकौत्कुचः, अनेनाप्यौपचारिकविनयः प्रकारान्तरेणोक्ता
इति सूत्रार्थः ॥ ३०॥ सम्प्रति चरणकरणविनयात्मिकामेषणासमितिमाहA कालेण णिक्खमे भिक्खू ,कालेण य पडिक्कमे।अकालं च विवजित्ता,काले कालं समायरे॥३१॥(सूत्रम्) ___ व्याख्या-'कालेण' ति सप्तम्यर्थे तृतीया, काले प्रस्तावे 'निष्क्रामेत्' गच्छेत् भिक्षुः, अकालनिर्गमे आत्मक्लामनादिदोषसम्भवात् , तथा कालेन च 'प्रतिक्रामेत्' प्रतिनिवर्तेत, भिक्षाटनादिति शेषः, इदमुक्तं भवति-अलाभेऽपि |-अलाभोत्ति न सोइज्जा, तवोत्ति अहियासए' इति समयमनुस्मरन् , अल्पं मया लब्धं न लब्धं वेति लाभार्थी | नाटन्नेव तिष्ठेत् , किमित्येवमत आह-'अकालं' तत्तत्क्रियाया असमयं चेति, यस्माद्विपर्ययकाले प्रस्तावे प्रत्युप्रेक्षणादिसम्बन्धिनि 'कालमिति तत्तत्कालोचितं क्रियाकाण्डं 'समाचरेत् ' कुर्यात् , अन्यथा कृषीवलकृषीक्रियाया इवाभिमतफलोपलम्भासम्भव इति गर्भार्थः, अनेन च कालनिष्क्रमणादौ हेतुरुक्तः, प्रसङ्गात् शेषक्रियाविषयतया वा नेयं, समुच्चयार्थश्च तदा चशब्द इति सूत्रार्थः ॥३१॥ निर्गतश्च यत्कुर्यात्तदाह
परिवाडिए ण चिट्रिज्जा,भिक्खू दत्तेसणं चरे। पडिरूवेण एसित्ता,मियं कालेण भक्खए॥३२॥(सूत्रम्) ६ व्याख्या-'परिपाटी गृहपतिः, तस्यां 'न तिष्ठेत्' न पतिस्थगृहभिक्षोपादानायकत्रावस्थितो भवति, तत्र
१ अलाभ इति न शोचेत् तप इत्यध्यासीत ।
in Education International
www.jainelibrary.org
For Personal & Private Use Only