SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ अध्ययनम् C-C400-4 उत्तराध्य. दायकदोषाऽनवगमप्रसङ्गात् , यद्वा-पङ्क्त्यां -भोक्तुमुपविष्टपुरुषादिसम्बन्धिन्यां न तिष्ठेत् , अप्रीत्यदृष्टकल्याणतादि दोषसम्भवात् , किश्च ? 'भिक्षुः' यतिः, दत्तं-दानं तस्मिन् गृहिणा दीयमाने 'एषणां' तद्गतदोषान्वेषणात्मिका बृहद्वृत्तिः ६'चरेत् ' आसेवेत, 'चरतिः आसेवायामपि वर्त्तते' इति वचनात् , अनेन ग्रहणैषणोक्ता, किं विधाय दत्तषणां 8 ॥ ५९॥ चरेत् ?-'प्रतिरूपेण' प्रधानेन रूपेणेति गम्यते, यद्वा-प्रतिप्रतिबिम्ब चिरन्तनमुनीनां यद्रूपं तेन, उभयत्र पतद् ग्रहादिधारणात्मकेन सकलान्यधार्मिकविलक्षणेन, न तु 'वखं छत्रं छात्रं पात्रं यष्टिं च वर्जयेद् भिक्षुः । वेषेण परिकरेण च कियताऽपि विना न भिक्षाऽपि ॥१॥' इत्यादिवचनाकर्णनाद् विभूषणात्मकेनैपयित्वा,अनेन च गवेषणा-3 विधिरुक्तः, ग्रासैषणाविधिमाह-'मितं' परिमितमतिभोजनात् स्वाध्यायविघातादिबहुदोपसंभवात् , 'कालेन' इति- णमोकारेण पारित्ता, करित्ता जिणसंथवं । सज्झायं पट्टवित्ता णं, वीसमेज खणं मुणी ॥१॥' इत्याद्यागमोक्तप्रस्तावेनाद्रुताविलम्बितरूपेण वा 'भक्षयेत् ' भुञ्जीतेति सूत्रार्थः ॥ ३२ ॥ यत्रान्यभिक्षुकासंभवस्तत्र विधिरुक्तः, यत्र तु पुराऽऽयातान्यभिक्षुकसम्भवस्तत्र विधिमाह नाइदूरे अणासपणे,नन्नेसिं चक्खुफासओ। एगो चिटेज भत्तटुं,लंघित्ता तं नइक्कमे॥३३॥(सूत्रम्) व्याख्या-'नातिदूर' सुब्व्यत्ययात् नातिदूरे-अतिविप्रकर्षवति देशे, तिष्ठेदिति सम्बन्धः, तत्र च तन्निर्गमावस्था१ नमस्कारेण पारयित्वा कृत्वा (च) जिनसंस्तवम् । स्वाध्यायं प्रस्थाप्य विश्राम्येत् क्षणं मुनिः ॥ १॥ A A- MASALALAXY ACCROCH ॥ ५९॥ www.janelibrary.org For Personal & Private Use Only JainEducation International
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy