________________
उत्तराध्य. बृहद्वृत्तिः ॥२०॥
वचइ णिविग्गहओ य जंतस्स ॥२॥ उभयग्गहणं समतो सो पुण दुसमयविउवियमयस्स । परमतराई संघाय-IM असंस्कता. समयहीणाई तेत्तीसं ॥३॥ वेउब्वियसरीरपरिसाडणकालोऽवि समयतो चेव ॥ इदाणिं अंतरं-वेउवियसरीरसंघायंतरं जहण्णणं एगं समयं, सोवि य पढमसमए विउविय मयस्स विग्गहेणं तइए समए वेउविएसु देवेसु४ संघायंतस्स भवति, अहवा ततियसमए विउध्विय मयस्स अविग्गहेणं देवेसु संघायंतस्स, संघायपरिसाडंतरं जहण्णेणं समय एव, सो पुणोऽचिर विउविय मयस्स अविग्गहेणं संघायंतस्स भवति । साडस्स अंतरं-जहन्नणं अंतोमुहुत्तं । तिण्हवि एतेसिं उक्कोसेणं अणंतं कालं-वणस्सइकालो। इदाणिं आहारयस्स-आहारे संघाओ परिसाडो य समयं समो होइ । उभयं जहण्णमुक्कोसयं च अंतोमुहुत्तं तु ॥१॥ बंधणसाडुभयाणं जहन्नमंतोमुहुत्तमंतरणं । उक्को
१ ब्रजति निर्विग्रहतश्च गच्छतः ॥२॥ उभयग्रहणं समयः स पुनद्वौं समयौ विकुळ मृतस्य । परमतराणि संघातसमयहीनानि त्रयस्त्रिंशत् ।। ३ ॥ वैक्रियशरीरपरिशाटनकालोऽपि समय एव । इदानीमन्तरं-वैक्रियशरीरसंघातान्तरं जघन्येनैकः समयः, सोऽपि च । प्रथमसमये विकुळ मृतस्य विग्रहेण तृतीये समये वैक्रियेषु देवेषु संघातयतो भवति, अथवा तृतीयसमये विकुळ मृतस्याविग्रहेण देवेषु|
पण ११७ ॥२०॥ संघातयतः संघातपरिशाटान्तरं जघन्येन समय एव, स पुनरचिरं विकुळ मृतस्य अविग्रहेण संघातयतो भवति । शाटस्यान्तरं-जघन्ये-18 नान्तर्मुहूर्त्त । त्रयाणामप्येतेषामुत्कृष्टेनानन्तः कालो-वनस्पतिकालः । इदानीमाहारकस्य-आहारके संघातः परिशाटश्च समयः समो भवति । उभयं जघन्यमुत्कृष्टं चान्तर्मुहूर्तमेव ॥ १॥ बन्धनशाटोभयानां जघन्यमन्तर्मुहूर्तमन्तरम् । उत्कृ
Join Education Interational
For Personal & Private Use Only
www.iainelibrary.org