SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ | सेणमवङ्कं पोग्गलपरियह देसूणं ॥ २ ॥ तेयाकम्माणं पुण संताणाणादितो ण संघातो । भवाण होज साडो सेले| सीचरिमसमयंमि ॥ ३ ॥ गतं जीवमूलप्रयोगकरणम्, उत्तरप्रयोगकरणमाह इत्तो उत्तरकरणं सरीरकरणं पओगनिप्फन्नं । तं भेयाऽणेगविहं चउविहमिणं समासेणं ॥ १९३॥ संघायणा य परिसाडणा य मीसे तहेंव पडिसेहो । पडसंखसगडथूणा उड्डतिरिच्छाण करणं च ॥१९४॥ व्याख्या -' इत' इति मूलप्रयोगकरणादनन्तरम् 'उत्तरकरण' मिति उत्तरप्रयोगकरणम् उच्यते इति गम्यते, तत्कतरदित्याह - शरीरं च तत्करणं च तां तां क्रियां प्रति साधकतमत्वेन शरीरकरणं तस्य प्रयोगः - वीर्यान्तराय| क्षयोपशमजजीववीर्यजनितो व्यापारः तेन निष्पन्नं शरीरकरणप्रयोग निष्पन्नम्, अत एव शरीरनिष्पत्त्यपेक्षया - ऽस्योत्तरत्वमिति भावनीयं, 'तत्' इत्युत्तरकरणं 'भेदात्' इति भेदमाश्रित्य 'अनेकविधम्' अनेकप्रकारम्, इदमत्र तात्पर्यम् — संसारिणां कार्याणि विसरूपाणि बहूनि दृष्टानि, अतस्तत्साधनैरपि करणैर्बहुभिरेव भवितव्यं, ष्टेनापार्थः पुद्गलपरावर्ती देशोनः ||२|| तैजसकार्म्मणयोः पुनः संतानानादितों न संघातः । भव्यानां भवेत् शाटः शैलेशीचरमसमये ॥ ३ ॥ [ उभयं अनादिणिहणं संतं भव्वाण होज्ज केसिंचि । अन्तरमनादिभावादच्चन्तविजोगतो न यसिं ॥ ४ ॥ ] उभयमनादिनिधनं सान्तं भव्यान भवेत्केषाञ्चित् । अन्तरमनादिभावादत्यन्तावियोंगतो नैवानयोः ॥ ४ ॥ I Jain Education International For Personal & Private Use Only %%* www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy