________________
अचलपुरं नाम पतिद्वाणं, तत्थ जियसत्तू राया, तस्स पुत्तो जुवराया, सो राहायरियाण अंतिए पञ्चइओ। सोय अन्नया विहरंतो गतो तगरं नगरिं, तस्स य राहायरियस्स सझंतेवासी अजराहखमणा णाम उज्जेणीए विहरंति, तओ आगया साहुणो तगरं, गया राहसमीवं, ते पुच्छिया-निरुवसग्गंति, भणंति-रायपुत्तो पुरोहियपुत्तो य वाहिति, तस्स जुवरायपवतियगस्स सो रायपुत्तो भत्तिजतो, मा संसारं भमिहितित्ति आपुच्छिऊण आयरिए गओ उज्जेणिं, भिक्खवेलाए उग्गाहेऊण पट्टितो,आयरिएहिं भणिओ-अच्छाहि, सो भणइ-न अच्छामि, नवरं दाएह तं पडणीयघरं, चेलगो भणिओ-बच दाएहि, तेण दाइयं, सो तत्थ गतो, वीसत्थो पविठ्ठो, तत्थ ते दोऽवि अच्छंति, ते तं ४ पिच्छिऊण उठ्ठिया, तेणवि महया सद्देणं धम्मलाभियं, ते भणंति-अहो! लटे पवइयगो अम्हंतेण गतो, वंदामोत्ति,
१ अचलपुरं नाम प्रतिष्ठान, तत्र जितशत्रू राजा, तस्य पुत्रो युवराजः, स राधाचार्याणामन्तिके प्रबजितः । स चान्यदा विहरन गत| स्तगरां नगरी, तस्य च राधाचार्यस्य सद्योऽन्तेवासिनः आर्यराधक्षमणा नामोजयिन्यां विहरन्ति,तत आगताः साधवस्तगरां,गता राधसमीपं, | ते पृष्टा निरुपसर्गमिति, भणन्ति-राजपुत्रः पुरोहितपुत्रश्च बाधेते, तस्य युवराजप्रव्रजितस्य स राजपुत्रो भ्रातृव्यः, मा संसारं भ्रमीदित्यापृच्छयाचार्यान् गत उज्जयिनी, भिक्षावेलायामुद्राह्य प्रस्थितः, आचार्यैर्भणित:-तिष्ठ, स भणति-न तिष्ठामि, परं दर्शयत तदू प्रत्यनीकगृहं, क्षुल्लको भणित:-ब्रज दर्शय, तेन दर्शितं, स तत्र गतः, विश्वस्तः प्रविष्टः, तत्र तौ द्वावपि तिष्ठतः, तौ तं प्रेक्ष्योत्थिती, तेनापि |महता शब्देन धर्मलाभितं, तौ भणत:-अहो लष्टं प्रत्रजितोऽस्माकं मार्गेणागतः, वन्दावह इति,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org