________________
उत्तराध्य. तान्नाम्न उच्यते । स्थापनायाश्च तद्रूपक्रियातो बुद्धितोऽपि वा ॥८॥ तन्नामस्थापनाद्रव्यनिक्षेपैरनुवर्तितः । द्रव्या-
1अध्ययनम् बृहद्वृत्तिः
४र्थिकनयो भावनिक्षेपादितरः पुनः ॥९॥ तथा च महामतिः-"तित्थयरवयणसंगहविसेसपत्थारमूलवागरणी।
दवडिओवि पजवणओ य सेसा वियप्पा सिं ॥१०॥” तथा “नामंठवणादवियत्ति एस दवट्टियस्स निक्खेवो। २१॥ भावत्ति पजवटिय परूवणा एस परमत्थो ॥११॥” यद्वा किन्नः किलैताभ्यां, किन्त्वेष विधिराश्रितः । यद्याख्या
वस्तुतत्त्वस्य, बोधायैव विधीयते ॥१२॥ तच नामादिरूपेण, चतूरूपं व्यवस्थितम् । नामाकान्तवादानामयुक्तत्वेन
संस्थितेः ॥ १३ ॥ तथाहि-नामनय आह-यतो नाम विना नास्ति, वस्तुनो ग्रहणं ततः। नामैव तद्यथा कुम्भो, है मृदेवान्यो न वस्तुनः॥ १४ ॥ तथाहि-यत् प्रतीतावेव यस्य प्रतीतिस्तदेव तस्य खरूपं, यथा मृातीतावेव
प्रतीयमानस्य घटस्य मृदेव रूपं, नामप्रतीतावेव च प्रतीयते वस्तु, न च विनापि नाम निर्विकल्पकविज्ञानेन वस्तुप्रतीतिरस्तीति हेतोरसिद्धता, सर्वसंविदां वागुरूपत्वात् , तथा च भर्तृहरिः-“वागरूपता चेद्बोधस्य, व्युत्क्रामेतेह शाश्वती । न प्रकाशः प्रकाशेत, सा हि प्रत्यवमर्शिनी ॥१॥" यदि च नामरूपमेव वस्तु न स्यात् ततश्च तदवग
॥२१॥ १ तीर्थकरवचनसंग्रहविशेषप्रस्तारमूलव्याकरणिनौ । द्रव्यार्थिकोऽपि पर्यायनयश्च शेषा विकल्पा अनयोः ।। १ ॥ नाम स्थापना द्रव्यमित्येते द्रव्यार्थिकस्य निक्षेपाः । भाव इति पर्यायार्थिकप्ररूपणैष परमार्थः ॥ २ ॥
SACROCESSOSECRACK
Jan Education International
For Personal & Private Use Only
www.janelibrary.org