________________
लनात्मकोऽनेनेति प्रकृताञ्जलिः, प्राकृतत्वाच कृतशब्दस्य परनिपातः, 'पंजलिउड'त्ति पाठे च प्रकृष्टं-भावान्विततयाऽअलिपुटमस्येति प्राअलिपुट इति सूत्रार्थः ॥ २२ ॥ ईदृशस्य शिष्यस्य गुरुणा यत् कृत्यं तदाह| एवं विणयजुत्तस्स,सुत्तं अत्थं तदुभयं। पुच्छमाणस्स सिस्सस्स, वागरिज जहासुयं ॥२३॥(सूत्र | व्याख्या-'एवम्' इत्युक्तप्रकारेण 'विनययुक्तस्य' विनयान्वितस्य 'सूत्रं' कालिकोत्कालिकादि 'अर्थ च तस्यैवाभिधेयं तदुभयं' सूत्रार्थोभयं 'पृच्छतः' जीप्सतः 'शिष्यस्य' स्वयंदीक्षितस्योपसम्पन्नस्य वा 'व्यागृणीयात्' विविधमभिव्यायाऽभिदध्यात् व्याकुर्याद्वा प्रकटयेत्, यथा-येन प्रकारेण श्रुतम्-आकर्णितं, गुरुभ्य इति गम्यते, न तु खबुद्ध्वोत्प्रेक्षितमित्यभिप्रायः, अनेन च-'आयारे सुयविणए विक्खिवणे चेव होइ बोद्धवे । दोसस्स य निग्घाए विणए चउहेस पडिवत्ती ॥१॥” इत्यागमाभिहितचतुर्विधाचार्यविनयान्तर्गतस्य 'सुत्तं अत्थं च तहा हियकर णिस्सेसयं च वाएइ । एसो चउबिहो खलु सुयविणओ होइ णायचो ॥१॥ सुत्तं गाहेति उजुत्तो अत्थं च सुणा| १ आचारे श्रुतविनये विक्षेपणे चैव भवति बोद्धव्यः । दोषस्य च निर्घाते विनये चतुर्धेषा प्रतिपत्तिः॥१॥२ सूत्रमर्थं च तथा हितकर निःशेषं च वाचयति । एष चतुर्विधः खलु श्रुतविनयो भवति ज्ञातव्यः ॥१॥ सूत्रं ग्राहयत्युद्युक्तोऽर्थं च श्रावयति प्रयत्नेन । यद्यस्य भवति योग्यं परिणाम्यादि (आश्रित्य) तत्तु श्रुतम् ।। २ ॥ निश्शेषमपरिशेषं यावत्समाप्तं च तावद्वाचयति । एष श्रुतविनयः खलु निर्दिष्टः पूर्वसूरिभिः ॥३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org