________________
LOG
बृहद्वृत्तिः
I
उत्तराध्य.
भवेत् , 'कदाचिदपि' व्याख्यानादिना व्याकुलतायामपि, किन्तु ?-'त्यक्त्वा' अपहाय 'आसनं' पादपुन्छनादि, धिया अध्ययनम् राजते धीरः, अक्षोभ्यो वा परीषहादिभिः, 'यत' इति यतो यत्नवान् 'जत्तं' ति प्राकृतत्वाद्विन्दुलोपे तस्य च द्वित्वे| यद्गुरव आदिशन्ति तत् 'प्रतिशृणुयात्' अवश्यविधेयतया अभ्युपगच्छेदितियावत् , यद्वा यत इति यत्र गुरवः, तत्र गत्वेति गम्यते, 'यात्रां' संयमयात्रां प्रस्तावाद् गुरूपदिष्टां प्रतिशृणुयादिति सूत्रार्थः ॥ २१॥ पुनः प्रतिरूपविनयमेवाऽऽह
आसणगओण पुच्छिज्जा,णेव सिज्जागओकया। आगम्मुक्कुडुओ संतो, पुच्छिज्जा पंजलीगडे॥२२॥(सूत्रम्) ___ व्याख्या-'आसनगतः' इति आसनासीनो न पृच्छेत् , सूत्रादिकमिति गम्यते, नैव 'शय्यागत' इति संस्तारक|स्थितः, तथाविधावस्थां विनेत्युपस्कारः, 'कदाचिदपि' बहुश्रुतत्वेऽपि, किमुक्तं भवति?-बहुश्रुतेनापि संशये सति न हैन प्रष्टव्यं, पृच्छताऽपि नावज्ञया, सदा गुरुविनयस्यानतिक्रमणीयत्वात् , तथा चाऽऽगमः-"जहाहिअग्गी जलणं
नमसे, णाणाहुईमंतपयाहिसित्तं । एवायरियं उवचिट्ठएजा, अणंतणाणोवगओऽवि संतो॥१॥" किं तर्हि कुर्यादित्याह-'आगम्य' गुर्वन्तिकमेत्य 'उत्कुटुक' इति मुक्तासनः, कारणतो वा पादपुञ्छनादिगतः सन् शान्तो वा||॥ ५५ ॥ 'पृच्छेत' पर्यनुयुञ्जीत, सूत्रादिकमितीहापि गम्यते, प्रकर्षण-अन्तःप्रीत्यात्मकेन कृतो-विहितोऽअलिः-उभयकरमी
१ यथाऽऽहिताग्निज्वलनं नमस्यति नानाहुतिमन्नपदाभिषिक्तम् । एवमाचार्यमुपतिष्ठेतानन्तज्ञानोपगतोऽपि सन् ॥ १॥
S
%
www.jainelibrary.org
For Personal & Private Use Only
Jain Education International