SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ 2-564562 समऊणाणि,-दो विग्गहंमि समया समओ संघायणाय तेहूणं । खुडागभवग्गहणं सवजहन्नो ठितीकालो ॥१॥ उक्कोसो समऊणो जो सो संर्घयणासमयहीणो। किह ण दुसमयविहीणो साडणसमए विहीणंमि !॥२॥ भण्णति भवचरिमंमिवि समए संघायसाडणा चेव । परभवपढमे साडणमतो तदूणो ण कालोत्ति ॥३॥ जइ परपढमे साडो राणिविग्गहतो य तंमि संघातो। णणु सवसाडसंघायणातो समए विरुद्धातो॥४॥ आचार्य आह-जम्हा विगच्छ-2 माणं विगयं उप्पज्जमाणमुप्पन्नं । तो परभवादिसमए मोक्खादाणाण ण विरोहो ॥५॥ चुतिसमए णेहभवो इहदेहविमोक्खतो जहातीतो। जइ परभवोवि ण तहिं तो सो को होउ संसारी ? ॥६॥णणु जह विग्गहकाले देहाभावेऽवि परभवग्गहणं । तह देहाभामिवि होजेहभवोऽवि को दोसो ? ॥ ७॥ चिय विग्गहकालो : १ समयोनानि-द्वौ विग्रहे समयौ समयः संघातनायाः तैरूनम् । क्षुल्लकभवग्रहणं सर्वजघन्यः स्थितिकालः ॥ १॥ उत्कृष्टः समयोनः यः स संघातनासमयहीनः । कथं न द्विसमयविहीनः शाटनसमये विहीने ? ॥२॥ भण्यते भवचरमेऽपि समये संघातशाटने एव । परभवप्रथमे शाटनमतस्तदूनो न काल इति ॥३॥ यदि परभवप्रथमे शाटो निर्विग्रहतश्च तस्मिन् संघातः । ननु सर्वशाटसंघातने ४ समये विरुद्धे ॥ ४ ॥ यस्माद्विगच्छद्विगतमुत्पद्यमानमुत्पन्नम् । ततः परभवादिसमये मोक्षादानयोर्न विरोधः ॥ ५॥ च्युतिसमये नेहभव इहदेहविमोक्षतो यथाऽतीतः । यदि परभवोऽपि न तत्र तत: स को भवतु संसारी ? ॥६॥ ननु यथा विग्रहकाले देहाभावेऽपि परभवग्रहणम् । तथा देहाभावेऽपि भवेदिहभवोऽपि को दोषः १ ॥ ७ ॥ यत एव विग्रहकालः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy