________________
उत्तराध्य.
बृहद्वृत्तिः
॥२०५॥
तेन पञ्चदशविध योजनाकरणं, योजयति बेतत्पञ्चदशविधमपि कर्मणा सहात्मानमिति, आह च-"मणवयणकाय- असंस्कृता. किरिया पन्नरसविहा उ झुंजणाकरण"मिति गाथार्थः ॥ २०४ ॥ येन करणेनात्र प्रकृतं तदाहकम्मगसरीरकरणं आउअकरणं असंखयं तं तु । तेणऽहिगारो तम्हा उ अप्पमाओ चरित्तमि ॥२०५॥
व्याख्या-'कर्मकशरीरकरणं' कार्मणदेहनिर्वर्तनं, तदपि ज्ञानावरणादिभेदतोऽनेकविधमित्याह-'आयुःकरट्राणम्' इति आयुषः-पञ्चमकर्मप्रकृत्यात्मकस्य करणं-निर्वर्तनमायुःकरणं, तत्किमित्याह-'असंखयं तं तु'त्ति तत्पुनरायुःकरणमसंस्कृतं-नोत्तरकरणेन त्रुटितमपि पटादिवत्सन्धातुं शक्यं, यतः-"हा तुहा व इहं पडमादी संधयंति
यणिउणा । सा कावि णत्थि णीई संधिजइ जीवियं जीए ॥१॥” एवं च 'खरूपतो हेतुतो विषयतश्च व्याख्ये ति
खरूपतो हेतुतश्च 'उत्तरकरणेण कय मित्यादिना ग्रन्थेन व्याख्यातम् , अनेन त्वायुष्ककरणस्यासंस्कृतत्वोपदशेनेन। है विषयतः, इदानीं तूपसंहारमाह-'तेणऽहिगारों त्ति 'तेने त्यायुःकर्मणाऽसंस्कृतेनाधिकारः, 'तम्हा उत्ति तस्मात्र
तुशब्दोऽवधारणार्थः, तस्य च व्यवहितः सम्बन्धः, ततोऽयमर्थः यस्मादसंस्कृतमायुःकर्म तस्मात् 'अप्रमाद एव' प्रमादाभाव एव, 'चरित्र' इति चरित्रविषयः कर्तव्य इति गाथार्थः ॥ २०७॥ एवं च व्याख्यातं संस्कृतम्,
॥२०५॥ १ मनोवचनकायक्रिया पञ्चदशविधं तु योजनाकरणम् । २ स्फुटितात्रटिता वा इह पटादयः संधति नयनिपुणाः । सा काचिन नास्ति नीतिः संधीयते जीवितं यया ॥१॥
For Personal & Private Use Only
in Education International
www.jainelibrary.org