SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥ ६६ ॥ स्तन्मनोरुचि - खप्रतिभासानुरूपं यथा भवत्येवं तिष्ठति, कया ? - 'कर्मसम्पदा' यत्यनुष्ठानमाहात्म्यसमुत्पन्नपुलाकादिलब्धिसम्पत्त्या पठन्ति च - 'मणोरुहं चिट्ठइ कम्मसंपयं तत्र च मनोरुचितफलसम्पादकत्वेन मनोरुचितां कर्मसम्पदं - शुभप्रकृतिरूपाम्, अनुभवन्निति शेषः, नागार्जुनीयास्तु पठन्ति - 'मणिच्छियं संपयमुत्तमं गय'त्ति इह च सम्पदं - यथाख्यातचारित्रसम्पदं, अन्यत् सुगममेव, तपसः - अनशनाद्यात्मकस्य सामाचारीति- समाचरणं, यद्वा-तपश्च सामाचारी च-न्यक्षतो वक्ष्यमाणखरूपा समाधिश्व - चेतसः स्वास्थ्यं तैः संवृतः - निरुद्धाश्रवः तपःसामाचारीसमा धिसंवृतः, यद्वा- तपः सामाचारीसमाधिभिः संवृतं -संवरणं यस्य स तथाविधः, महती द्युतिः- तपोदीप्तिस्तेजोलेश्या वाऽस्येति महाद्युतिः, भवतीति गम्यते, किं कृत्वेत्याह- 'पञ्च व्रतानि' प्राणातिपात विरमणादीनि, 'पालयित्वा' निर| तिचारं संस्पृश्येति सूत्रार्थः ॥ ४७ ॥ पुनरस्यैवैहिकमामुष्मिकं च फलं विशेषेणाह - स देवगंधवमणुस्सनूइए, चइत्तु देहं मलपंकपुवयं । सिद्धे वा हवइ सासए, देवे वाऽप्पर महिड्डिए ॥ ४८ ॥ त्तिबेमि ॥ व्याख्या- 'स' तादृग् विनीतविनयः, देवैः - वैमानिकज्योतिष्कैः गन्धर्वैश्च - गन्धर्वनिकायोपलक्षितैर्व्यन्तर भुवनपति|भिः मनुष्यैश्च - महाराजाधिराजप्रभृतिभिः पूजितः - अर्चितो देवगन्धर्वमनुष्यपूजितः, 'त्यक्त्वा' अपहाय 'देह' शरीरं Jain Education International For Personal & Private Use Only अध्ययनम् १ ॥ ६६ ॥ www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy