________________
प्रसभम् । तावच्छरीरमूछौं त्यक्त्वा धर्मे कुरुष्व मतिम् ॥ १॥" जरोपनीतस्य च त्राणं नास्तीत्यत्राट्टणो दृष्टान्तः, तत्र च सम्प्रदायः| उजेणी नयरी जियसत्तू राया, तस्स अट्टणो मल्लो, सबरजेसु अजेतो। इतो य समुदतडे सोपारयं णयरं, तत्थ |सिंह गिरी राया, सो य मल्लाणं जो जिणति तस्स बहुं दवं देति, सो य अट्टणो तत्थ गंतूण वरिसे वरिसे पडागं हरति, राया चिंतेइ-एस अन्नाओ रजाओ आगंतूण पडागं हरति, एसा ममं ओहावणत्ति पडिमलं मग्गति, तेण मच्छितो एगो दिट्ठो वसं पियंतो, बलं च से विन्नासियं, णाऊण पोसितो, पुणरवि अट्टणो आगतो, सो य किर मल्लजुद्धं होहितित्ति अणागते चेव सगातो जयरातो अप्पणो पत्थयणस्स बयलं भरेऊणं अवाबाहेणं एति, संपत्तो सोपारयं, जुद्धे पराजिओ मच्छियमल्लेणं, गतो सयं आवासं चिंतेइ-एयस्स वुड्डी तरुणस्स मम हाणी, अन्नं मग्गइ मलं,
१ उज्जयिनी नगरी जितशत्रू राजा, तस्याट्टनो मल्लः, सर्वराज्येषु अजेयः। इतश्च समुद्रतटे सोपारकं नगरं, तत्र सिंहगिरी राजा, स च लमल्लानां यो जयति तस्मै बहु द्रव्यं ददाति, स चाट्टनस्तत्र गत्वा वर्षे वर्षे पताकां हरति, राजा चिन्तयति-एषोऽन्यस्मात् राज्यादागत्य पताकां
हरति, एषा ममापभ्राजनेति प्रतिमल्लं मार्गयति, तेन मात्स्यिक एको दृष्टः वसां पिबन , बलं च तस्य जिज्ञासितं, ज्ञात्वा पोषितः, पुनरप्यटनः |आगतः, स च किल मल्लयुद्धं भविष्यतीति अनागत एव स्वस्मात् नगरात् आत्मनः पथ्यदनस्य बलीवर्द भृत्वा अव्याबाधेनायाति, संप्राप्तः सोपारकं, युद्धे पराजितो मात्स्यिकमल्लेन, गतः स्वकमावासं चिन्तयति-एतस्य वृद्धिस्तरुणस्य मम हानिः, अन्य मार्गयति मल्लं,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org