SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य बृहद्वृत्तिः ॥१९॥ SAMROSARORSCIENCE असंखयं जीविय मा पमायए, जरोवणीयस्स हु नत्थि ताणं । असंस्कृता. एवं वियाणाहि जणे पमत्ते, कन्नू विहिंसा अजया गहिति ?॥ १॥ (सूत्रम्) | व्याख्या-संस्क्रियत इति संस्कृतं न तथा, शक्रशतैरपि सतो वर्द्धयितुं त्रुटितस्य वा कर्णपाशवदस्य सन्धातुमशक्यत्वात् , किं तत् ?-'जीवितं' प्राणधारणरूपं, ततः किमित्याह-मा प्रमादीः, किमुक्तं भवति ?-यदीदं कथञ्चित् संस्कर्तुं शक्यं स्यात् चतुरङ्ग्यवाप्तावपि न प्रमादो दोषायैव स्यात् , यदा त्विदमसंस्कृतं तदैतत्परिक्षये प्रमादिनस्तदतिदुर्लभमिति मा प्रमादं कृथाः, कुतः पुनरसंस्कृतम् १-जरया-वयोहानिरूपया उपनीतस्य-प्रक्रमान्मृत्युसमीपं प्रापितस्य, प्रायो हि जरानन्तरमेव मृत्युरित्येवमुपदिश्यते, हुर्हेतौ, यस्मान्न अस्ति-विद्यते त्राणं-शरणं येन मृत्युतो रक्षा स्यात् , उक्तं च वाचकैः-"मङ्गलैः कौतुकैोगैर्विद्यामत्रैस्तथौषधैः । न शक्ता मरणात् त्रातुं, | सेन्द्रा देवगणा अपि ॥१॥" यद्वा स्यादेतत्-वार्द्धके धर्म विधास्वामीत्याशङ्कयाह-जरामुपनीतः-प्रापितोगम्यमानत्वात् स्वकर्मभिर्जरोपनीतस्तस्य नास्ति त्राणं, पुत्रादयोऽपि हि न तदा पालयन्ति, तथा चात्यन्तमवधीरणा * ॥१९॥ |स्पदस्य न धर्म प्रति शक्तिः श्रद्धा वा भाविनी, यद्वा त्राणं येनासावपनीयते पुनर्योवनमानीयते न तावरणमस्ति, ततो यावदसौ (त्वां) नासादयति तावद्धम्म मा प्रमादीः, उक्तं हि-"तद्यावदिन्द्रियबलं जरया रोगैर्न बाध्यते dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy