SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ 4 % 9 SCE%EX-SA%AMESSA - % व्यापृतं मनो भवति । तावद्वरं विशुद्धे ध्याने व्यग्रं मनः कर्तुम् ॥१॥" इह च चूर्णिकृतेन्द्रियाण्येव पञ्चमप्रमादतया व्याख्यातानि, तत्र च विषयग्रहणेऽपि पुनरिन्द्रियग्रहणं विषयेष्वपीन्द्रियवशत एव प्रवर्सन्त इति तेषामेवातिदुष्टताख्यापकं, महासामा अपि ह्येतद्वशादुपघातमाप्नुवन्ति, आह च वाचकः-"इह चेन्द्रियप्रसक्ता निधनमुपजग्मुः, तद्यथा-गायः सत्यकि कर्द्धिगुणं प्राप्तोऽनेकशास्त्रकुशलोऽनेकविद्याबलसम्पन्नोऽपी"त्यादि । एते च तत्तत्पुद्गलोपचितद्रव्यरूपतया विवक्ष्यमाणा द्रव्यप्रमाद आत्मनि च रागद्वेषपरिणतिरूपतया विवक्षिता भावप्रमाद इति है हृदयम् , अत एव न भावप्रमादः पृथगुक्तः। उपसंहारमाह-'इती'त्यनन्तरमुपदर्शितः पञ्चविधः-पञ्चप्रकारः 'एप' इति इहैवोच्यमानतया प्रत्यक्षत उपलभ्यमानो 'भवति' विद्यते प्रकर्षेण माद्यन्त्यनेनेति प्रमादः अप्रमादश्च तदभावरूपः पञ्चविधो, भावस्य चैकत्वेऽपि प्रतिषेध्यापेक्षया पञ्चविधत्वमिति गाथार्थः ॥ १८०॥प्रस्तुतयोजनामाहपंचविहोअपमाओ इहमज्झयणमि अप्पमाओ यावण्णिजए उ जम्हा तेण पमायप्पमायति ॥ १८१ ॥3 8. व्याख्या-पञ्चविधः चशब्दस्तद्गतभेदसूचकः प्रमादः 'इह'अस्मिन्नध्ययने अप्रमादश्च पञ्चविधो वयेते, तुशब्दोऽन्याध्ययनेभ्यो विशेष द्योतयति, यस्माद्धेतोस्तेन प्रमादाप्रमादमित्येतदुच्यत इति गाथार्थः ॥ १८१॥ इत्यवसितो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रालापकनिष्पन्ननिक्षेपावसरः, स च सूत्रे सति भवति, तच्चेदम् % % % % % in Education Interaaral For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy