SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ हारवोच्छित्ती ॥ २ ॥ " एवं प्रज्ञाप्यमानोऽपि यतो नेच्छति ततोऽसौ निहंवोत्ति णाऊण उग्घाडितो, सो समुच्छे| यणवायं वागरंतो हिंडेति जहा - सुण्णो लोगो भविस्सति, असम्भावभावणाहिं भाविंतो रायगिहं गतो, तत्थ | खंडरक्खा आरक्खिया समणोवासया, ते य सुंकवाला, ते य आगमिल्लिया, तेहिं मारिउमारद्धा, ताहे ते भीया भणंति-अम्हेहिं सुयं जहा तुम्मे सड्ढा तहावि एत्तिए असंजए संजए मारेह, ते भणंति-जे ते पचइगा ते वोच्छिण्णा | अन्ने चोरा वा चारिया वा जाव सयमेव विणस्सिहिह, को तुम्भे विणासेति ?, तुब्भं चैव सिद्धंतो, जइ परं सामिस्स सिद्धतेण ते चेव तुम्भे, तेहिं चेव अम्हेहिं विणासेज्जह, जतो तं चैव वत्थु कालादिसामग्गिं पप्प पढमसमयिकत्तेण | वोच्छिजइ दुसमयकत्तेण उप्पज्जति, एवमाइ, तिसमयणेरइया वोच्छिजंति चउसमया उप्पजंति, एवं पंचसमयग १ निह्नव इति ज्ञात्वोद्घाटितः, स सामुच्छेदनवादं व्याकुर्वन् हिण्डते, यथा-शून्यो लोको भविष्यति, असद्भावभावनाभिर्भावयन् राजगृहं गतः, तत्र खण्डरक्षा आरक्षकाः श्रमणोपासकाः, ते च शुल्कपालाः, ते च ज्ञातवन्तः, तैर्मारयितुमारब्धाः, तदा ते भीता भणन्ति — अस्माभिः श्रुतं यथा यूयं श्राद्धास्तथापीयतः असंयतान् ( इव) संयतान् मारयत, ते भणन्ति — ये ते प्रब्रजितास्ते व्युच्छिन्ना अन्ये चौरा वा |चारिका वा, यावत् स्वयमेव विनङ्क्ष्यथ को युष्मान् विनाशयति ?, युष्माकमेव सिद्धान्तः, यदि परं स्वामिन: सिद्धान्तेन त एव यूयं तैवास्माभिर्विनाश्यन्ते यतस्तदेव वस्तु कालादिसामग्रीं प्राप्य प्रथमसामयिकत्वेन व्युच्छिद्यते द्वितीयसामयित्वेनोत्पद्यते, एवमादि, त्रिसमयनै. रयिका व्युच्छिद्यन्ते चतुःसामयिका उत्पद्यन्ते, एवं पञ्चसमयगता Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy