SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ कत्वे विनाशस्थापि विनाशप्रसङ्ग' इति, तदप्यत एव न दोषाय, तथाहि-कपालोत्पादस्यैव कपालत्वं, कपालोत्पा चतुरङ्गीया दश्च कपालेभ्यो नान्य इति तेषामेव विनाशः, स चोभयसम्मत एव, न च कृतकेनावश्यं विनष्टव्यं, सम्यग्दर्शना- ध्ययनम् बृहद्वृत्तिः दिकृतत्वे सिद्धत्वादिपर्यायाणामविनाशित्वाद् , अविनाशित्वं च साद्यपर्यवसितत्वात्तेषाम् , उभये हि पर्यायाः॥१६॥ स्थिरा अस्थिराश्च, यदुक्तम्-"स्थिरः कालान्तरस्थायी, पर्यायोऽक्षणभङ्गुरः । क्षणिकश्च क्षणादू मतिष्ठन्नस्थिरो मतः ॥१॥" ततश्च-यस्मान्नाशोऽपि जन्मेव, कादाचित्कः सहेतुकः। तस्मान्न सर्वथैवामी, भावाः क्षणविनश्वराः 8॥१॥ प्रयोगश्च यत्कादाचित्कं तत्सहेतुकं, यथोत्पादः, कादाचित्कत्वं च विनाशस्य उत्पत्तिक्षणानन्तरमेव भावात् , समकालभावित्वे च विनाशाघातत्वेनोत्पादाभावे सर्वशून्यतापत्तेः, इह विनाशस्य कादाचित्कत्वमापाद्य तबलेन सहेतुकत्वमापादितं, तच्च परप्रसिद्धानेव हेतूनपेक्ष्य, खप्रसिद्ध्या तु न किञ्चिदहेतुकं नाम, द्रव्यादिचतुष्टयापेक्षत्वेन सर्वस्य तद्धेतुकत्वात् , तत् प्रतिपद्यख पर्यायनयानीकारतः कथञ्चिदुच्छेदि वस्तु, द्रव्यार्थिकनयाश्रय-2 णाच कथञ्चिन्नित्यमिति, तथा च पृज्याः-"जमणंतपजवमयं वत्धुं भवणं च चित्तपरिणामं । ठीतिभवभंगरूवं | णिच्चाणिच्चाई तोऽभिमतं ॥१॥ सुखदुक्खबंधमोक्खा उभयनयमयाणुवत्तिणो जुत्ता। एगयरपरिचाए इय (ह) संवव- ॥१६४॥ M १ यदनन्तपर्यायमयं वस्तु भवनं च चित्रपरिणामम् । स्थितिभवभङ्गरूपं नित्यानित्यानि ततोऽभिमतानि ॥ १ ॥ सुखदुःखबन्धमोक्षा उभयनयमतानुवृत्तेर्युक्ताः । एकतरपरित्यागे इति (ह) संव्यवहारव्युच्छित्तिः ॥ २॥ Jan Education International For Personal & Private Use Only www.janelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy