________________
चतुरङ्गीया ध्ययनम्
उत्तराध्य. यावि, एत्थं सो वितिगिच्छंतो खणिगवायं पण्णवेइ, एत्थ ते संबुद्धा भणंति-इच्छामो अजो! सम्म पडिचोयणा बृहद्वृत्तिः
एवमेवं तहत्ति, एवं ते संबोहिया मुक्का खामिया पडिवण्णा य ॥ यथा गङ्गाद् द्विक्रियास्तथा चाह
नइखेडजणव उल्लग महगिरि धणगुत्त अजगंगे य। किरिया दोरायगिहे महातवो तीरमणिनाए ॥१७॥ ॥१६५॥
व्याख्या-क्षुण्णा ॥ १७१ ॥ सम्प्रदायश्चायम्* सांमिस्स अट्ठवीसाइं दोवाससयाई सिद्धिं गयस्स तो पंचमतो उप्पण्णो, उल्लुगा नाम णई, तीसे तीरे उल्लुगतीरं
नगरं, बीए तीरे खेडत्थाम, (ग्रन्थानम् ४०००) तत्थ महागिरीणं आयरियाणं सीसोधणगुत्तो नाम, तस्स सीसो गंगदेवो णाम आयरितो, सो पुचिमे तडे उल्लुगतीरे णयरे, आयरिया से अवरिमे तडे, ताहे सो सरदकाले आयरियं वंदतो उच्चलितो, सो य उवरितो खल्लीडो, तस्स उल्लुगं णई उत्तरंतस्स सा खल्ली उण्हेण डज्झति, हेट्टा य सीयलेण पाणिएण:
१ अपि, अत्र स विचिकित्सयन् क्षणिकवाद प्रज्ञापयति, अत्र ते संबुद्धा भणन्ति–इच्छाम आर्य ! सम्यक् प्रतिचोदना, एवमेवं तथेति, |एवं ते संबुद्धा मुक्ताः क्षामिताः प्रतिपन्नाश्च । २ स्वामिनोऽष्टाविंशतिद्वै वर्षशते च सिद्धिगतात् तदा पञ्चम उत्पन्नः, उल्लुकानाम्नी नदी, तस्यास्तीर उल्लुकतीरं नगरं, द्वितीये तीरे खेटस्थाम, तत्र महागिरीणामाचार्याणां शिष्यो धनगुप्तो नाम, तस्य शिष्यो गङ्गदेवो नामाचार्यः, स पौरस्त्ये तटे उल्लुकतीरे नगरे, आचार्यास्तस्य पाश्चात्ये तटे, तदा स शरत्काले आचार्याणां वन्दनाय उच्चलितः, स चोपरि खल्वाटः, तस्योल्लुकनदीमुत्तरतः सा खलतिरुष्णेन दह्यते, अधस्ताच शीतलेन पानीयेन
॥१६५॥
Jain Education International
For Personal & Private Use Only
www.janelibrary.org