SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ पंचग बारसगं खलु सत्तग बत्तीसगं तु वटुंमि। तिय छक्कग पणतीसा चत्तारि य हुंति तंसंमि ॥३९॥ | नव चेव तहा चउरो सत्तावीसा य अह चउरंसे । तिगदुगपन्नरसेवि य छच्चेव य आयए हुंति॥४॥ पणयालीसा बारस छब्भेया आययंमि संठाणे । वीसा चत्तालीसा परिमंडलि हंति संठाणे ॥४१॥ व्याख्या-आसामर्थः स्पष्ट एव, नवरमायते षड्भेदाभिधानमव्यापित्वेन प्रागनुद्दिष्टस्यापि श्रेणिगतभेदद्वयस्थाधिकस्य तत्र सम्भवात् , तथा परिमण्डलादित्वेऽपि संस्थानानां वृत्तादिभेदानामोज प्रदेशप्रतरादीनामनन्तरोद्दिष्टत्वात् प्रत्यासत्तिन्यायेन यथाक्रमं पञ्चकादिभिः प्रथममुपदर्शनं, पश्चात् परिमण्डलभेदद्वयस्य । तत्रौजःप्रदेशप्रतरवृत्तं पञ्चाणुनिष्पन्नं पञ्चाकाशप्रदेशावगाढंच, तत्रैकोऽणुरन्तरेव स्थाप्यते, चतसृषु पूर्वादिदिक्षु चैकैकः, स्थापना १ युग्मप्रदेशप्रतरवृत्तं द्वादशप्रदेशं द्वादशप्रदेशावगाढं च, तत्र हि चतुर्यु प्रदेशेषु निरन्तरमन्तश्चतुरोऽणू-18| निधाय तत्परिक्षेपेणाष्टौ स्थाप्यन्ते, स्थापना २, ०० ओजःप्रदेशं घनवृत्तं सप्तप्रदेशं ) सप्तप्रदेशावगाढं च, तच्चैवम्-तत्रैव पञ्चप्रदेशे ०००० प्रतरवृत्ते मध्यस्थितस्याणोरुपरि ष्टादधस्ताचैकैकोऽणुरवस्थाप्यते,ततो द्वयसहिताः ०००० पञ्च सप्त भवन्ति ३, युग्मप्रदेश घनवृत्तं द्वात्रिंशत्प्रदेशं द्वात्रिंशत्प्रदेशावगाढं च, तत्र प्रतरवृत्तो- ०० पदर्शितद्वादशप्रदेशोपरि द्वादशा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy