SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. चतुरङ्गीया ध्ययनम् बृहद्वृत्तिः ॥१५९॥ भवन्सर्वखदेशेषु, पटो यद्वत्तदात्मकः । भवन्सर्वखदेशेषु, तद्वदात्मा तदात्मकः ॥१॥ प्रयोगश्च-यो यावत्खप्रदेशा- विनाभावी स तदात्मको, यथा घटः, सकलखप्रदेशाविनाभावी च जीव इति, एवं च प्रज्ञाप्यमानोऽपि जाहे न ठाइ, ताहे से काउस्सग्गो कतो, एवं सो बहूहिं असब्भावभावणाहिं मिच्छत्ताभिणिवेसेहि य अप्पाणं परं उभयं च बुग्गाहेमाणो गतो आमलकप्पं नयरिं, तत्थ अंबसालवणे ठितो, तत्व मित्तसिरीनाम समणोवासतो, तप्पमुहा य अण्णेऽवि णिग्गया आगया साहुणोत्ति, सोऽवि जाणति-जहा एए णिण्हगत्ति, पच्छा सो पण्णवेति, सोऽवि जाणति, तथावि माइट्ठाणेणं गतो धम्मं सुणति, सो ते ण विरोहेति पण्णवेहामि णं, एवं सो कम्मं पडिच्छंतो जाव तस्स संखडी विउला विच्छिण्णा जाया, ताहे ते निमंतिया, तुब्भे चेव मम घरे पादाद्याक्रमणं करेह, एवं ते आगया, ताहे तस्स णिविट्ठस्स तं विउलं खजयं णीणियं, ताहे सो एक्केक्कातो खंडं खंडं च देति, कूरस्स । १ यदा न तिष्ठति, तदा तस्य कायोत्सर्गः कृतः, एवं स बहुभिरसद्भावभावनाभिर्मिथ्यात्वाभिनिवेशैश्चात्मानं परमुभयं च व्युबाहयन् गत आमलकल्पां नगरी, तत्राम्रशालवने स्थितः, तत्र मित्रश्री म श्रमणोपासकः, तत्प्रमुखाश्चान्येऽपि निर्गता आगताः साधव इति, सोऽपि |जानाति-यथा एते निवा इति, पश्चात्स प्रज्ञापयति, सोऽपि जानाति, तथापि मातृस्थानेन (मायया) गतो धर्म शृणोति, स तान् न विरोधयति प्रज्ञापयिष्यामि एतान् , एवं स कर्म प्रतीच्छन् यावत्तस्य संखण्डी विपुला विस्तीर्णा जाता, तदा ते निमश्रिताः, यूयमेव मम गृहे | पादावधारणं कुरुत, एवं ते आगताः, तदा तेभ्यो निविष्टेभ्यः तद्विपुलं खाद्यमानीतं, तदा स एकैकस्मात् खण्डं खण्डं च ददाति, कूरस्य ॥१५९॥ For Personal & Private Use Only Jain Education international www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy