SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥७७॥ वाच्यमिति । 'वेदना' क्षुदादिजनिता असातवेदना, चशब्दात्तदुत्पादकं च परीषहः, 'द्वयोस्तु' पारिशेष्यात् सङ्ग्रहव्य- परीपहावहारयोः पुनर्मतेनेति गम्यते, अयं चानयोरभिप्रायः-यदि तावद्विरिनिर्झरजलादि क्षुदादिवेदनाजनकत्वेन परीषहः, ध्ययनम् कथमिव क्षुदादिवेदना न परीषहो, निरुपचरितं परीषयत इति परीपहलक्षणं वेदनाया एव सम्भवति, उपचरितं तु गिरिनिर्झरजलादौ, तात्त्विकवस्तुनिबन्धनश्चोपचार इति तदभावे तस्याप्यभाव एव स्यात् , 'वेदनां' क्षुदाद्यनुभवा-IMI त्मिकां 'प्रतीत्य' आश्रित्य जीवे परीषह इति ऋजुसूत्रः मन्यत इतीहापि गम्यते, अयमस्याशयः-सति हि निरुपचरितलक्षणान्वितेऽपि परीषहे स एव परीपहोऽस्तु, किमुपचरितकल्पनया?, ततो निरुपचरितलक्षणयोगाद्वेदनैव परीषहः, सा च जीवधर्मत्वाजीवे नाजीव इति वेदनां प्रतीत्य जीवे परीषह उच्यते, न तु पूर्वेषामिवाजीवेऽपीति, 'शब्दस्य'ति शब्दाख्यनयस्य साम्प्रतसमभिरूद्वैवम्भूतभेदतस्विरूपस्य मतेनात्मा-जीवः, परीषह इति प्रक्रमः, पुनःशब्दो विशेषं द्योतयति, विशेषश्च परीषहोपयुक्तत्वम् , अयं धुपयोगप्रधानः, उपयोगश्चात्मन एवेति परीषहोपयुक्त |आत्मैव परीषह इति मन्यते इति गाथार्थः ॥ ८१॥ इदानी वर्तनाद्वारमाह-.. वीसं उक्कोसपए वदति जहन्नओ हवइ एगो।सीउसिण चरिर्य निसीहिया य जुगवं न वहति ॥ ८२॥॥७॥ | व्याख्या-विंशतिः उत्कृष्टपदे चिन्त्यमाने परीषहाः वर्तन्ते, युगपदेकत्र प्राणिनीति गम्यते, 'जघन्यतः' जघन्यपदमाश्रित्य भवेदेकः परीषहः, ननूत्कृष्टपदे द्वाविंशतिरपि किं नैकत्र वर्त्तन्त इत्याह-'सीउसिण'त्ति शीतोष्णे चर्या Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy