________________
उत्तराध्य. बृहद्वृत्तिः ॥९ ॥
छो, ताहे ते भणंति-अच्छह तुब्भे कडिपट्टएणं, सोऽवि थेरो भणइ-छत्तएणं विणा ण तरामि अच्छिउं, छत्तयपि, परीपहाकरगेण विणा दुक्खं उच्चारपासवणं वोसिरिउ, बंभसुत्तगंपि अच्छउत्ति, अवसेसं सत्वं परिहरइ । अन्नया य चेइयाई
ध्ययनम् दिउं गया, आयरिया चेडगरूवाणि गाहंति, भणह-सवे वंदामो एगं छत्तइलं मोतुं, एवं भणितो, ताहे सोजाणति |-इमे मम पुत्ता णत्तुया य वन्दिजंति, अहं कीस न वंदिजामि ?, ताहे भणति-किमहं अपवइओत्ति ?, ताणि भणंति-किं पवइयगाणोवाणहकरगबंभसुत्तछत्तगाणि भवंति ?, ताहे सो जाणति-एयाणिवि ममं पडिचोएंति, ता* छड्डेमि, ताहे पुत्तं भणति-अलाहि पुत्तगा! छत्तेणं, ताहे ते भणंति-अलाहि, जाहे उण्हं होहिति ताहे कप्पो उवरिं करेहत्ति, एवं ताणि मोतुं करइलं, तत्थ से पुत्तो भणति-मत्तएणं चेव सन्नाभूमि गम्मइ, एवं जन्नोवइयं च मुयइ,
१ तदा ते भणन्ति-तिष्ठत यूयं कटीपट्टकेन, सोऽपि स्थविरो भणति-छत्रेण विना न शक्नोमि स्थातुं, छत्रमपि, करकेण विना दुःखमुच्चारप्रश्रवणं व्युत्स्रष्टुं, ब्रह्मसूत्रमपि तिष्ठत्विति, अवशेष सर्व परिहरति । अन्यदा च चैत्यानि वन्दितुं गताः, आचार्याश्चेट (डिम्भ) रूपाणि ग्राहयन्ति,भणत-सर्वान् वन्दामहे एक छत्रिणं मुक्त्वा , एवं भणितस्तदा स जानाति-इमे मम पुत्रा नप्तारश्च वन्द्यन्ते, अहं कथं न वन्ये ,
॥९७॥ तदा भणति-किमहमप्रवजित इति ?, तानि भणन्ति-किं प्रव्रजितानामुपानत्करकब्रह्मसूत्रच्छत्राणि भवन्ति ?, तदा स जानाति-एतान्यपि मां प्रतिचोदयन्ति, तत् त्यजामि, तदा पुत्रं भणति-अलं पुत्र ! छत्रेण, तदा ते भणन्ति–अलं, यदोष्णं भविष्यति तदा कल्पं उपरि कुर्या इति, एवं तानि मुक्त्वा करकवन्तं, तत्र तस्य पुत्रो भणति-मात्रकेणैव संज्ञाभूमिः गम्यते, एवं यज्ञोपवीतं च मुञ्चति,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org