SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ **-SARKARI एगंमि गामे एगो पारासरो नाम, तम्मि य अन्ने पारासरा अत्थि, सो पुण किसीए कुसलो अहवा सरीरेण किसो तेणं किसिपारासरो, सो य तम्मि गामे आउत्तियं राउलियं चरिं वाहेइ, ते य गोणादी दिवसं छाएल्लया भसवेलं पडिच्छंति, पच्छा ते भत्तेवि आणीए मोएउकामे भणइ-एकेकं हलबभं देह, तो पच्छा भुंजह, तेहिं छहिंवि हलस एहि बहुयं वाहियं, तेण तहिं बहुयं अंतराइयं बद्धं, मरिऊण य सो संसारं भमिऊण अन्नेण सुकयविसेसेण वासुदेवस्स ६ पुत्तो जातो ढंढोत्ति, अरिहनेमिसयासे पबइतो, (ग्रन्थानम् ३०००) अंतरायं कम्मं उदिन्नं, फीयाए बारवईए हिंडतो न लभति, कहिंचिवि जया लभति तदा जंवा तं वा, तेण सामी पुच्छितो, तेहिं कहियं जहावत्तं, पच्छा तेण अभि|ग्गहो गहितो, जहा-परस्स लाभो न गिव्हियन्यो । अन्नया वासुदेवो पुच्छइ तित्थयरं-एएसिं अट्ठारसण्हं समणसाह। १ एकस्मिन् ग्रामे एकः पाराशरो नाम, तस्मिंश्चान्ये पाराशराः सन्ति, स पुनः कृषौ कुशलोऽथवा शरीरेण कृशस्तेन कृषिपाराशरः (कृशपाराशरः), स च तस्मिन् ग्रामे आयुक्तिकं राजकुलिकं चारिं वाहयति, ते च गवादयो दिवसे छायार्थिनः भक्तवेलां प्रतीच्छन्ति, पश्चात्तान भक्तेऽपि आनीते मोक्तुकामान् भणति-एकैकं हलकर्ष दत्त ततः पश्चात् भुङ्गध्वं, तैः षडिरपि हलशतैर्बहु वाहितं, तेन बहु तत्रान्तरायिक बद्धं, मृत्वा च स संसारं भ्रान्त्वा अन्येन सुकृतविशेषेण वासुदेवस्य पुत्रो जातो ढण्ड इति, अरिष्टनेमिनः सकाशे प्रव्रजितः, अन्तरायं कर्मोदीर्ण, स्फीतायां द्वारिकायां हिण्डमानो न लभते, क्वचिदपि यदा लभते तदा यद्वा तद्वा, तेन स्वामी पृष्टः, तैः कथितं यथावृत्तं, पश्चात् तेनाभिग्रहो गृहीतः, यथा-परस्य लाभो न ग्रहीतव्यः । अन्यदा वासुदेवः पृच्छति तीर्थकरम्-एतस्यामष्टादशश्रमणसाहस्यां Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy