SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. परीषहाध्ययनम् बृहद्धृत्तिः ॥११९॥ स्सीणं को दुकरकारतो?, तेहिं भणियं, जहा-ढंढो अणगारो, अलाभपरीसहो कहिओ, सो कहिं?, सामी भणइ-णगरिं| पविसंतो पेच्छिहिसि, दिठ्ठो पविसंतेणं, हत्थिखंधाओ ओवरिऊण वंदिओ, सो य इक्केण इन्भेण दिट्ठो, जहा महप्पा एस जो वासुदेवेण वंदितो, सो य तं चेव घरं पविट्ठो, तेण परमाए सद्धाए मोयगेहिं पडिलाभितो, भमिऊण सामिस्स दावइ पुच्छइ य-जहा मम अलाभपरीसहो खीणो ?, पच्छा सामिणा भण्णति-ण खीणो, एस वासुदेवस्स लाभो, तेण परलाभं न उवजीवामित्तिकाउं अमुच्छियस्स परिकृवितस्स केवलणाणं समुप्पणं । एवं अहियासियव्यो अलाभपरीसहो जहा ढंढेण अणगारेण ॥ अलाभाचान्तप्रान्ताशिनां कदाचिद्रोगाः समुत्पद्येरनिति रोगपरीषहमाहणचा उप्पइयं दुक्खं, वेदणाए दुहट्टिए । अदीणो ठावए पण्णं, पुट्टो तत्थऽहियासए ॥३२॥(सूत्रम्) ___ व्याख्या-'ज्ञात्वा' अधिगम्य 'उत्पत्तिकम्' उद्भूतं, दुःखयति इति दुःखः प्रस्तावात् ज्वरादिरोगस्तं 'वेदनया' १ को दुष्करकारकः !, तैर्भणितं यथा-ढण्ढणोऽनगारः, अलाभपरीषहः कथितः, स क ?, स्वामी भणति-नगरी प्रविशन् प्रेक्षयिष्यसे, दृष्टः प्रविशता, हस्तिस्कन्धावतीर्य वन्दितः, स चैकेनेभ्येन दृष्टो, यथा महात्मैष यो वासुदेवेन वन्दितः, स च तदेव गृहं प्रविष्टः, तेन परमया श्रद्धया मोदकैः प्रतिलम्भितः, भ्रान्त्वा स्वामिने दर्शयति, पृच्छति च-यथा ममालाभपरीषहः क्षीणः ?, पश्चात् स्वामिना भण्यते-न क्षीणः, एष वासुदेवस्य लाभः, तेन परलाभं नोपजीवामीतिकृत्वाऽमूर्छितस्य परिष्ठापयतः केवलज्ञानं समुत्पन्नम् । एवमध्यासितव्योऽलाभपरीषहो यथा ढण्ढेनानगारेण ॥११९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy