________________
परीषहाध्ययनम्
उत्तराध्य.
सावत्थीए नयरीए जियसत्तू रण्णो पुत्तो भहो नाम, सो निविणकामभोगो तहारूवाणं थेराणमंतिते पचतितो,
४ कालेण य एगल्लविहारपडिमं पडिवण्णो, सो विहरंतो वेरजे चारिउत्तिकाऊण गहिओ, सो य पंतावेऊण खारेण बृहद्वृत्तिः
तच्छिओ, सो दब्भहिं वेढिऊण मुक्को, सो दब्भेहिं लोहियसंमीलिएहिं दुक्खाविजंतो सम्मं सहइ॥ एवं शेषसाधु॥१२२॥
भिरपि सम्यक सोढव्यः तृणस्पर्शपरीषहः ॥ तृणानि च मलिनान्यपि कानिचित् स्युरिति तत्सम्पकोत् खेदतो विशेषेण जल्लसम्भव इत्यनन्तरं तत्परीषहमाह| किलिन्नगाए पंकेण, मेहावी व रएण वा। प्रिंसु वा परितावेणं, सायं नो परिदेवए ॥३६॥ (सूत्रम्)
व्याख्या-क्लिन्नमनेकार्थत्वाद्धातूनां निचितं पाठान्तरतः क्लिष्टं वा-बाधितं गात्रं-शरीरमस्येति क्लिन्नगात्रः |क्लिष्टगात्रो वा, मेधावी-'वाहितो वा अरोगी वा, सिणाणं जो उ पत्थइ । वोकतो होइ आयारो, जढो हवइ संज8||मो ॥१॥' इत्यागममनुस्मरन् न स्नानरूपमर्यादानतिवर्ती, केन पुनः क्लिन्नगात्रः क्लिष्टगात्रो वेत्याह-'पङ्कन ।
१ श्रावस्त्यां नगर्यां जितशत्रो राज्ञः पुत्रो भद्रो नाम, स निर्विण्णकामभोगः तथारूपाणां स्थविराणामन्तिके प्रव्रजितः, कालेन चैकाकि| विहारप्रतिमा पतिपन्नः, स विहरन् वैराज्ये चारिक इतिकृत्वा गृहीतः, स च पीडयित्वा (पिट्टयित्वा) तक्षितः (सिक्तः) क्षारण, स दभवष्टायत्वा || |मुक्तः, स दमैं रुधिरसंमिलितैर्दुःख्यमानः सम्यक् सहते । २ व्याधिमान् वाऽरोगो वा स्नानं यस्तु प्रार्थयते । व्युत्क्रान्तो भवत्याचारस्त्यक्ती भवति संयमः ॥२॥
|॥१२२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org