________________
णायेति गम्यते, तन्तुभ्यो जातं तन्तुजं, पठ्यते च - ' तंतयं'ति तत्र तत्रं - वेमविलेखन्याञ्छनिकादि तस्माज्जातं तत्रजम् उभयत्र वस्त्रं कम्बलो वा, तृणैस्तर्जिताः - निर्भत्सिताः तृणतर्जिताः, किमुक्तं भवति ? - यद्यपि तृणैरत्यन्त| विलिखितशरीरस्य रविकिरणसम्पर्क समुत्पन्नखेदवशतः क्षतक्षारनिक्षेपरूपैव पीडोपजायते तथाऽपि - 'प्रदीप्ताङ्गारकल्पेषु, वज्रकुण्डेष्वसन्धिषु । कूजन्तः करुणं केचित्, दान्ते नरकाग्निना ॥१॥ अग्निभीताः प्रधावन्तो, गत्वा वैतरणीं | नदीम् । शीततोयामिमां ज्ञात्वा, क्षाराम्भसि पतन्ति ते ॥ २ ॥ क्षारदग्धशरीराश्च, मृगवेगोत्थिताः पुनः । असिपत्रवनं यान्ति च्छायायां कृतबुद्धयः ॥ ३ ॥ शक्त्यष्टिप्रासकुन्तैश्च खङ्गतोमरपट्टिशैः । छिद्यन्ते कृपणास्तत्र, पत|द्भिर्वातकम्पितैः ॥ ४ ॥' इत्यादिका रौद्रतरा नरकेषु परवशेन मयाऽनुभूता वेदनास्तत्कियतीयं १, भूयांश्च लाभः स्ववशस्य सम्यक् सहन इति परिभावनातो न तत्परिजिहीर्षया वस्त्रं कम्बलादिकमुपाददते, जिनकल्पिकापेक्षं चैतत्, | स्थविरकल्पिकाश्च सापेक्षसंयमत्वात्सेवन्तेऽपीति सूत्रार्थः ॥ ३५ ॥ अत्र संस्तारद्वारमनुसरन् 'तिउला हवइ वेयण'त्ति सूत्रसूचितमुदाहरणमाह
| सावत्थीइ कुमारो भद्दो सो चारिओत्ति वेरजे । खारेण तच्छियंगो तणफासपरसहं विसहे ॥ ११६॥ व्याख्या - श्रावस्त्यां कुमारो भद्रः स 'चारिकः' चर इति वैराज्ये क्षारेण तक्षिताङ्गः तृणस्पर्शपरीपहं 'विसहे' त्ति विषहते, स्मेति विशेष इति गाथार्थः ॥ ११७ ॥ भावार्थस्तु सम्प्रदायावसेयः, स चायम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org