SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. परीषहाध्ययनम् बृहद्वृत्तिः ॥१२१॥ **** * * ओस्सरिआ ताहे सह करेंती खाति, जाहे आगया ताहे न दीसति, सोवि उवसग्गं सम्मं सहति खमति, एवं अहियासेयव्वं ॥ रोगपीडितस्य शयनादिषु दुःसहतर()तृणस्पर्श इत्येतदनन्तरं तत्परीषहमाहअचेलगस्स लूहस्स, संजयस्स तवस्सिणो । तणेसु सुयमाणस्स, हुज्जा गायविराहणा ॥३४॥(सूत्रम्) ___ व्याख्या- अचेलकस्य रूक्षस्य संयतस्य तपस्विन इति प्राग्वत् , तरन्तीति तृणानि-दर्भादीनि तेषु शयानस्यो पलक्षणत्वात् आसीनस्य वा भवेत् गात्रस्य-शरीरस्य विराधना-विदारणा गात्रविराधना, अचेलकत्वादीनि तु तप-2 खिविशेषणानि मा भूत्सचेलस्य तृणस्पर्शासम्भवेनारूक्षस्य तत्सम्भवेऽपि स्निग्धत्वेनासंयतस्य च शुपिरहरिततृणोपादानेन तथाविधगात्रविराधनाया असम्भव इति ॥ ३४ ॥ ततः किमित्याह आयवस्स निवाएणं, तिदुला हवइ वेयणा। एयं णच्चा न सेवंति, तंतुजं तणतज्जिया ॥३५॥(सूत्रम्) ___ व्याख्या-'आतपस्य' धर्मस्य नितरां पातो निपातस्तेन 'तिउल' त्ति सूत्रत्वात्तौदिका, यद्वा त्रीन्-प्रस्तावात् मनोवाक्कायान् विभाषितण्यन्तत्वात् चुरादीनां दोलतीव खरूपचलनेन त्रिदुला, पाठान्तरस्तु-'अतुला विपुला वा भवति वेदना, एवं च किमित्याह-'एतदू' अनन्तरोक्तं पाठान्तरतः ‘एवं ज्ञात्वा 'न सेवन्ते' न भजन्ते, आस्तर१ अपमृतास्तदा शब्दं कुर्वती खादति, यदा आगताः तदा न दृश्यते, सोऽप्युपसर्ग सम्यक् सहते क्षमते, एवमध्यासितव्यम् । ** *** ॥१२१॥ Jain Education International For Personal & Private Use Only www.ainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy