________________
%
%
%AD
%
तहिं तस्स भगिणी हयसत्तुस्स रण्णो महिला, तस्स साहुस्स अरसिया, ततो तीए भिक्खाए सह ओसह दिन्नं, सो य अहिगरणंति भत्तं पञ्चकखाति । तेण य कुमारत्ते सियालाणं सई सोऊण पुच्छिया ओलग्गिया-केसिं एस सद्दो सुच्चति ?, ते भणंति-एए सियाला अडविवासिणो, तेण भण्णति-एए बंधिऊण मम आणेह, तेहिं सियालो बंधिऊण आणितो, सो तं हणइ, सो हम्मंतो खिखिएइ, ततो सो रतिं विंदइ, सो सियालो हम्मतो मतो, अकामणिजराए वाणमंतरो जाओ, तेण वाणमंतरेण सो भत्तपच्चक्खातो दिट्टो, ओहिणा आभोइओ, इमो सोत्ति आगंतूण सपिल्लियं सियालिं विरचिऊण खिंखियंतो खाइ, राया तं साधु भत्तपञ्चक्खाययंतिकाउं रकूखावेति पुरिसेहिति, मा कोइ से उवसग्गं करिस्सइत्ति, जाव ते पुरिसा तं थाणं ऐंति ताव तीए सीआलीए खइतो, जाहे ते पुरिसा
१ तत्र तस्य भगिनी हतशत्रो राज्ञो महिला, तस्य साधोरासि, ततस्तया भिक्षया सहौषधं दत्तं, स चाधिकरणमिति भक्तं प्रत्याख्याति । तेन च कुमारत्वे शृगालानां शब्दं श्रुत्वा पृष्टा अवलगका:-केषामेष शब्दः श्रूयते ?, ते भणन्ति-एते शृगाला अटवीवासिनः, तेन भण्यतेएतान् बद्धा मम ( पार्श्वे) आनयत, तैः शगालो बद्धाऽऽनीतः, स तं हन्ति, स हन्यमानः खिशिकरोति, ततः स रति विन्दति, स शृगालो हन्यमानो मृतः, अकामनिर्जरया व्यन्तरो जातः, तेन व्यन्तरेण स प्रत्याख्यातभक्तो दृष्टः, अवधिनाऽऽभोगितः, अयं स इत्यागत्य |सबालका शृगाला विकुव्ये (विरच्य, खिशिर्वन् खादति, राजा तं साधं प्रत्याख्यातभक्त इतिकृत्वा रक्षयति पुरुषैः, मा कश्चित्तस्योपसर्ग करिष्यतीति (कार्षीदिति), यावत्ते पुरुषास्तत् स्थानमायान्ति तावत्तया शृगाल्या खादितः, यदा ते पुरुषाः
%
%
%
dan Education International
For Personal & Private Use Only
www.jainelibrary.org