________________
5
उत्तराध्य.
भावः-यस्मात्करणादिभिः सावद्यपरिहार एव श्रामण्यं, सावद्या च प्रायश्चिकित्सा, ततस्तां नाभिनन्देद्, एतदप्यौ- परीषहा
त्सर्गिकम् , अपवादतस्तु सावद्याऽप्येषामियमनुमतैव, यदुक्तम्-"काहं अछित्तिं अदुवा अहीहं, तवोविहाणेण य ध्ययनम् बृहद्धृत्तिः
उजमिस्सं । गणं व णीतीइ वि सारविस्सं, सालंबसेवी समुवेति मोक्खं ॥१॥” इति सूत्रार्थः ॥ ३३ ॥ इदानीं ॥१२०॥
भिक्षेति द्वारं, तत्र च 'तिगिच्छं णाहिणंदिज्जा' इति सूत्रावयवमर्थतः स्पृशन्नुदाहरणमाहमहुराइ कालवेसिय जंबुय अहिउत्थ मुग्गसेलपुरं । राया पडिसेहेइ जंबुयरूवेण उवसग्गं ॥ ११५॥
व्याख्या-मथुरायां कालबेसिको जम्बुकोऽभ्युपितो मुद्गसेलं पुरं राजा प्रतिषेधयति जम्बुकरूपेण उपसर्गमिति । गाथाक्षरार्थः । भावार्थस्तु सम्प्रदायावगम्यः, स चायम्___ मंहुराए जियसत्तुणा रण्णा काला नाम वेसाऽपडिरूवंति काउं ओरोहे छूढा, तीसे पुत्तो कालाए कालवेसिओ ४|कुमारो, सो तहारूवाणं थेराणं अंतिए धम्म सोऊण पबतितो, एगल्लविहारपडि पडिवण्णो, गतो मुग्गसेलपुर, | १ करिष्याम्यच्छित्तिमथवाऽध्येष्ये तपोवि (पउप) धानेपु चोद्यस्यामि । गणं वा नीत्या अपि सारयिष्यामि, सालम्बसेवी समुपैति मोक्षम् | |॥१२०॥ (शुद्धिम् ) ॥१॥२ मथुरायां जितशत्रुणा राज्ञा कालानाम्नी वेश्याप्रतिरूपेतिकृत्वाऽवरोधे क्षिप्ता, तस्याः पुत्रः कालायाः कालवेशिक: कुमारः, स तथारूपाणां स्थविराणामन्तिके प्रव्रजितः, एकाकिविहारप्रतिमा प्रतिपन्नः, गतो मुद्गशैलपुरं,
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org