SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ वा खेदार्द्रमलरूपेण 'रजसा' वा तेनैव काठिन्यं गतेन पांशुना वा, भिन्नकालत्वाच्चानयोर्वा ग्रहणं, 'धिंसु व ' ति ग्रीष्मे, वाशब्दाच्छरदि वा, परिः- समन्तात्तापः परितापस्तेन, हेतौ तृतीया, किमुक्तं भवति ? - परितापाठयखेदः प्रवेदाच्च पङ्करजसी ततः क्लिन्नगात्रता क्लिष्टगात्रता वा भवति, एवंविधश्च किमित्याह - 'सात' सुखम्, आश्रित्येति शेषः 'नो परिदेवेत्' न प्रलपेत् कथं कदा वा ममैवं मलदिग्धदेहस्य सुखानुभवः स्यात् ?, इति सूत्रार्थः ॥ ३६ ॥ किं तर्हि कुर्यादित्याह - वेज निज्जरापेही, आरियं धम्मणुत्तरं । जाव सरीरभेओत्ति, जल्लं कारण धारए ॥ ३७ ॥ (सूत्रम्) व्याख्या- 'वेदयेत्' सहेत, जलजनितं दुःखमिति प्रक्रमः कीदृशः सन् इत्याह-निर्जरणं निर्जरा - कर्मणामा| त्यन्तिकः क्षयस्तामपेक्षते - कथं ममासौ स्यादित्यभिलपतीति निर्जरापेक्षी, क एवं कुर्यादित्याह - आराद्धेय धर्मेभ्यो यात इत्यार्यस्तं 'धर्म' श्रुतचारित्ररूपं नास्त्युत्तरं - प्रधानमन्यदस्मादित्यनुत्तरस्तं गम्यमानत्वात् प्रसन्नो - भावभिक्षु| रित्यर्थः, सम्प्रति सामर्थ्योक्तमप्यर्थमादरख्यापनाय निगमनव्याजेन पुनराह - 'जाव सरीरभेओ' त्ति सूत्रत्वात् 'यावत्' इति मर्यादायां शरीरस्य भेदो - विनाशस्तं मर्यादीकृत्य, किमित्याह - 'जलं' कठिनतापन्नं मलम् उपलक्षणत्वात् पङ्करजसी च 'कायेन' शरीरेण धारयेत्, दृश्यन्ते हि केचिदिन्द्राग्निदग्धानीय गिरिशिखराणि विच्छायकृष्ण देहाः शीतोष्णवातातपादिभिः परिशोषितपरिदग्धोपहतशरीराः रजोऽवगुण्डितमलदिग्धदेहाः, अकामनिर्जरातश्च न कश्चित्तेषां Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy