________________
उत्तराध्य.|| गुणो, मम तु सम्यक् सहमानस्य महान् गुण इति मत्वा न तदपनयनाय स्नानादि कुर्यात् , यतः-"न शक्यं परीपहाबृहद्वृत्तिः
निर्मलीकर्तु, गात्रं स्त्रानशतैरपि । अश्रान्तमेव श्रोतोभिरुद्भिरनवनिर्मलम् ॥ १॥" पठ्यते च–'वेइंतो निजरापे- ध्ययनम्
हित्ति वेदयमानः-सहमानः, शेषं प्राग्वद् , अत्र केचिच्चतुर्थपादमधीयते, 'जलं काए ण उवटे'त्ति अत्रोद्वर्त्तनग्रहण॥१२३॥ मुर्तियेदपि न, किं पुनः लायात् ?, यद्वा-वेइज'त्ति विद्यात्-जानीयाद्धर्ममाचारम्, अर्थाद्यतीनां, ज्ञात्वा चम्
'ज्ञानस्य फलं विरतिरिति जलं कायेन धारयेत् , तथा 'वेयंतो'त्ति विदन्-जानानोऽन्यत्तथैवेति सूत्रार्थः ॥ ३७॥४ |अत्र 'मलधारिणोत्ति द्वारमनुसरन् 'सायं णो परिदेवए' इति सूत्रावयवमर्थतः स्पृशन्नुदाहरणमाह|चंपाएँ सुनंदो नाम सावओ जल्लधारणदुगुंछी । कोसंबीइ दुगंधी उप्पण्णो तस्स सादिवं ॥ ११७ ॥
व्याख्या-चंपायां सुनन्दो नाम श्रावको जलधारणजुगुप्सी कौशाम्ब्यां दुर्गन्धिरुत्पन्नः, तस्य सादिव्यं-सदेवत्व|मित्यक्षरार्थः ॥ ११८ ॥ भावार्थस्तु सम्प्रदायादवसेयः, स चायम्| चपाए नयरीए सुनन्दो नाम वाणियगो सावगो, अवण्णाए चेव जो जं मग्गेइ साहू तस्स तं चेव देइ ओसहभे
सज्जाइयं सत्तुगाइयं च, सबभंडिओ सो, तस्स अन्नया गिम्हे सुसाहूणो जलपरिदिद्धंगा आवणं आगया, तेर्सि ६ १ चम्पायां नगर्या सुनन्दो नाम वणिक् श्रावकः, अवज्ञयैव यो यन्मार्गयति साधुस्तस्मै तदेव ददाति औषधभैषज्यादिकं सक्तुकादिकं
॥१२३॥ च, सर्वभाण्डिकः सः, तस्यान्यदा प्रीष्मे सुसाधवो जल्लपरिदिग्धाङ्गा आपणमागताः, तेषां
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org