SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य अच्छइ, गणिया माऊए, अयलो य अप्पाहितो, अन्नाओ पविट्ठो बहुपुरिससमग्गो वेढिउं गम्भगिहं, मूलदेवो अइ- असंस्कृता. बृहद्वृत्तिः संभमेण सयणीयस्स हिट्ठा णिलुक्को, तेण लक्खितो, देवदत्ताए दासचेडीतो संवुत्तातो अचलस्स सरीरऽम्भंगादि ॥२१९॥ घेत्तुं उवट्ठिया, सो य तंमि चेव सयणीए ठियनिसन्नो भणइ-इत्थ चेव सयणीए ठियं अब्भंगेहि, तातो भणंतिविणासिज्जइ सयणीयं, सो भणइ-अहं एत्तो उकिट्टतरं दाहामो, मया एवं सुविणो दिट्ठो, सयणीयऽब्भंगणउचलण पहाणादि कायचं, ताहिं तधा कयं, ताहे पहाणगोल्लो मूलदेवो अयलेण वालेसु गहाय कहितो,संलत्तो यऽणेण-वच | द मुक्कोऽसि, इयरहा ते अज अहं जीवियस्स विवसामि, जदि मया जारिसो होजाहि ता एवं मुच्चेजाहि(त्ति) अयला भिहितो तओ मूलदेवो अवमाणितो लज्जाए निग्गओ उजेणीए, पत्थयणविरहितो बेनायडं जतो पत्थितो, एगो से । १. तिष्ठति, गणिकामात्रा च अचलः संदिष्टः, अन्यस्मात् ( अन्येन द्वारेण ) प्रविष्टः बहुपुरुषसमप्रो वेष्टयित्वा गर्भगृहं, मूलदेवोऽति-2 संभ्रमेण शयनीयस्याधस्तान्निलीनः, तेन लक्षितः, देवदत्तया दासचेट्यः समुक्ताः अचलस्य शरीराभ्यङ्गादि गृहीत्वोपस्थिताः,स च तस्मिन्नेव शयनीये स्थितनिषण्णो भणति-अत्रैव शयनीये स्थितमभ्यङ्गय,ता भणन्ति-विनाश्यते शयनीयं, स भणति-अहमित उत्कृष्टतरं दास्यामि, मयैवं स्वप्नो दृष्टः, शयनीयाभ्यङ्गनोद्वर्तनस्नानादि कर्त्तव्यं, तामिस्तथा कृतं, तदा मानविलेपनार्दो मूलदेवोऽचलेन वालेषु गृहीत्वाऽऽ-- कृष्टः, संलप्तश्चानेन--ब्रज मुक्तोऽसि, इतरथा तेऽद्य जीवितस्य व्यवस्यामि, यदि मादृशो भवेस्तदैवं मुञ्चेरिति अचलाभिहितस्ततो मूलदेवोऽवमतो लजया निर्गत उज्जयिन्याः, पथ्यदनरहित: बेन्नातटं यतः प्रस्थितः, एकस्तस्य ॥२१ in Educa For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy