________________
नन्तरभावी पृथिव्यादिकारणोऽङ्कुरः, क्रियाऽनन्तरभाविनी च मुक्तिरिति, अयं च पञ्चविधेऽपि विनये चारित्रतपउपचारविनयानेवेच्छति, ज्ञानदर्शनविनयौ तु तत्कारणत्वाद् गुणभूतावेवेति । आह-एवं सति किं ज्ञानं तत्त्वमस्तु, आहोखित् क्रिया ?, उच्यते, परस्परसव्यपेक्षमुभयमिदं मुक्तिकारणं, निरपेक्षं तु न कारणमिति तत्त्वम् , एतदर्थाभिधायिका चेयमेव गाथा 'सवेसिपि नयाणं' इत्यादि, इह च गुणशब्देन ज्ञानमुच्यते, 'बहुविधवक्तव्यताम्' उक्तरूपां नामादीनां कः कं साधुमिच्छतीत्येवंरूपां वा, निशम्य-श्रुत्वा 'तत् सर्वनयविशुद्धं तत् सर्वनयसम्मतं
यचरणगुणस्थितः साधुरिति, अयमभिप्रायः-यत्तावद् ज्ञानवादिनोक्तम्-यद् येन विना न भवति तत्तन्निबन्धनमेव, है यथा बीजाद्यविनाभावी तन्निबन्धन एवाङ्करः, ज्ञानाविनाभाविनी च मुक्तिरिति, अत्राविनामावित्वमनैकान्तिको /
हेतुः, तथाहि-यथाऽनेन ज्ञाननिबन्धनत्वं मुक्तेः साध्यते, तथा क्रियानिबन्धनत्वमपि, यथा हि ज्ञानं विना नास्ति मुक्तिरिति ज्ञानाविनाभाविनी एवं क्रियामपि विना नासौ भवतीति तदविनाभावित्वमपि समानमेवेति कथं नोभयनिबन्धनत्वसिद्धिः?, तथा चाह-"णाणं सविसयनिययं ण णाणमित्तेण कजनिप्फत्ती । मग्गण्णू दिटुंतो होइ सचिट्ठो अचिट्ठो य॥१॥ जाणंतोऽवि य तरिउ काइयजोगं न जुंजई जो उ । सो वुज्झइ सोएणं एवं नाणी
१ज्ञानं स्खविषयनियतं न ज्ञानमात्रेण कार्यनिष्पत्तिः । मार्गज्ञो दृष्टान्तो भवति सचेष्टोऽचेष्टश्च ॥१॥ जानन्नपि तरीतुं कायिकयोगं दून युनक्ति यस्तु । स उह्यते श्रोतसा एवं ज्ञानी चरणहीनः ॥ १ ॥
ROCHURECRUGARCANCATEG
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org