________________
उत्तराध्य.
बृहद्वृत्तिः
॥९२॥
शाररतिं मसएहिं खजइ, सो ते ण पमजइ, सम्मं सहइ, रत्तीए पीयसोणितो कालगतो । एवं अहियासेयव्वं ॥ परीषहा
इत्यवसितो दंशमशकपरीषहः॥ अधुना अचेलः संस्तैस्तुद्यमानो वस्त्रकम्बलाद्यन्वेषणपरोन स्यादित्यचेलपरीषहमाह- ध्ययनम् | परिजुन्नेहि वत्थेहिं, होक्खामित्ति अचेलए।अदुवा सचेलए होक्खं, इइ भिक्खु न चिंतए॥१२॥(सूत्रम्) २
व्याख्या-'परिजीर्णैः समन्तात् हानिमुपगतैः 'वस्त्रैः' शाटकादिभिः 'होक्खामित्ति' इतिर्भिन्नक्रमः ततो भ-18 विष्यामि 'अचेलकः' चेलविकलः अल्पदिनभावित्वादेषामिति भिक्षुर्न विचिन्तयेत् , अथवा 'सचेलकः' चेलान्वितो भविष्यामि, परिजीर्णवस्त्रं हि मां दृष्ट्वा कश्चित् श्राद्धः सुन्दरतराणि वस्त्राणि दास्यतीति भिक्षुर्न चिन्तयेत् , इदमुक्तं भवति-जीर्णवस्त्रः सन्न मम प्राक्परिगृहीतमपरं वस्त्रमस्ति न च तथाविधो दातेति न दैन्यं गच्छेत् , न चान्यलाभसम्भावनया प्रमुदितमानसो भवेदिति सूत्रार्थः॥१२॥ इत्थं जीर्णादिवस्त्रतया अचेलं स्थविरकल्पिकमाश्रित्याचेलपरीषह उक्तः, सम्प्रति तमेव सामान्येनाह-- एगया अचेलए होइ, सचेले यावि एगया।एयं धम्महियं णच्चा, नाणी णो परिदेवए॥१३॥(सूत्रम्) ।
॥९२ ॥ व्याख्या-'एकदा' एकस्मिन् काले जिनकल्पप्रतिपत्तौ स्थविरकल्पेऽपि दुर्लभवस्त्रादौ वा सर्वथा चेलाभावेन स
१ रात्रौ मशकैः खाद्यते, स तान् न प्रमार्जयति, सम्यक् सहते, रात्रौ पीतशोणितः कालगतः। एवमध्यासितव्यम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org