________________
असंस्कृता.
उत्तराध्य. बृहद्वृत्तिः ॥२१॥
देह किं मे अनेण दाणेणंति ? । अस्सि चेव देसकाले पुरजणवएण राया विण्णविओ-देवाणुप्पियाणं पुरे असुयपुवं संधिछेजं संपयं च दवहरणं परिमोसो य केणवि कयं, तं अरहंतु णं देवाणुप्पिया ! नगरस्स सारक्खणं काउं, ततो आणत्तो राइणा गरारक्खो-सत्तरत्तस्स अभितरे जहा घेप्पति तहा कुणसुत्ति, तं च सोऊण एस थक्को मम | गमणस्सत्ति परिगणंतेण विनवितो राया, जहा-अहं सत्तरत्तस्स अभंतरे चोरे सामि! तुब्भपायमूलं उवणेस्सामि, तं| च वयणं रायणा पडिसुयं, अणुमन्नियं च एवं कुणसुत्ति । तओ सो हत?माणसो निग्गतो रायकुलातो, चिंतियं च णणं-जहा दुइपुरिसतकरा पाणागाराइहाणेसु णाणाविहलिंगवेसपडिच्छन्ना भमंति, अतो अहमेयाणि ठाणाणि अप्पणा चारपुरिसेहि य मग्गावेमि, मग्गायेऊण निग्गतो नवरातो, निद्धाइऊण इकतो एकस्स सीयलच्छायस्स
१ ददासि किं मम अन्येन दानेनेति ? । अस्मिन्नेव देशकाले पुरजनपदेन राजा विज्ञप्तः—देवानुप्रियाणां पुरेऽभुतपूर्वः संधिच्छेदः साम्प्रतं च द्रव्यहरणं परिमोषश्च केनापि कृतः, तदर्हन्ति देवानुप्रियाः! नगरस्य संरक्षणं कर्तुं, तत आज्ञप्तो राज्ञा नगरारक्ष:-सप्तरात्रस्याभ्यन्तरे | यथा गृह्यते तथा कुर्विति, तण श्रुत्वा एषोऽवसरो मम गमनस्येति परिगणयता विज्ञप्तो राजा, यथा-अहं सप्तरात्रस्याभ्यन्तरे चौरान स्वा|मिन् ! तव पादमूलमुपनेष्यामि, तच वचनं राशा प्रतिश्रुतम् , अनुमते चैवं कुर्विति । ततः स हटतुष्टमानसो निर्गतो राजकुलात् , चिन्तितं चानेन यथा दुष्टपुरुषतस्करा: पाचोगारादिस्थानेषु नानाविधलिङ्गवेषप्रतिच्छन्ना भ्राम्यन्ति, अतोऽहमेतानि स्थानान्यात्मना चारपुरुषश्च मार्गवामि, मार्गयित्वा निर्गतो नगरात् , मिर्गय एकस्यां (दिशि) एकस्य शीतलच्छायस्थ
॥२५॥
Bain Education Internasional
For Personal & Private Use Only
www.jainelibrary.org