SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ वग्घस्स मए भीएणं, पावगो सरणं कओ । तेण दङ्कं ममं अंगं, जा० ॥ १२८ ॥ I व्याख्या - ' वग्घस्स' त्ति सुव्यत्ययात् 'व्याघ्रात् ' पुण्डरीकात् मया भीतेन 'पावकः' अग्भिः शरणीकृतः, तेनाङ्गंशरीरं मम दग्धं, जातं शरणतो भयमिति श्लोकार्थः ॥ १२८ ॥ तस्संवि तहेव गिण्हइ । एस तेउक्काओ, इयाणिं वाउक्काओ चउत्थो, तहेव अक्खाणयं कहेति - जहा एगो जुवाणो घणनिचियसरीरो, सो पच्छा वाएहिं गहितो, | अन्त्रेण भण्णति | लंघणपवणसमत्थो पुवं होऊण संपई कीस ? । दंडयगहियग्गहत्थो वयंस! को नामओ वाही ? ॥ १२९॥ व्याख्या— लङ्घनम् - उत्प्लुत्य गमनं प्लवनं-धावनं तत्समर्थः पूर्वं भूत्वा साम्प्रतं 'कीस'त्ति कस्मात् 'दण्डयगहियग्गहत्थो'त्ति प्राकृतत्वात् गृहीतदण्डाग्रहस्तो, गच्छसीति गम्यते, तदयं ते वयस्य ! किंनामको व्याधिरिति | गाथार्थः ॥ १२९ ॥ स प्राह जिट्ठासाढेसु मासे, जो सुहो वाइ मारुओ । तेण मे भज्जए अंगं, जा० ॥ १३० ॥ १ तस्यापि तथैव गृह्णाति । एष तेजस्कायः, इदानीं वायुकायश्चतुर्थः, तथैव आख्यानकं कथयति - यथैको युवा घननिचितशरीरः, स पश्चाद्वातेन गृहीतः अन्येन भण्यते Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy