SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. परीपहाध्ययनम् बृहद्वृत्तिः ॥१३४॥ CARSAIRSAGACARSA ६ भद्रं ते, 'लप' ब्रूहि 'ता' इति तावद्यावदद्यापि दूरं न नीयस इति भावः, 'किञ्चित् ' अत्यल्पं 'सुभाषितं' सूक्तमि- ति श्लोकार्थः ॥ १२५॥ सोऽवादीत्| जेण रोहंति बीयाणि, जेण जीयंति कासया । तस्स मज्झे विवज्जामि, जा० ॥ १२६ ॥ व्याख्या-'येन' जलेन 'रोहन्ति' प्रादुर्भवन्ति बीजानि, येन 'जीवन्ति' प्राणधारणं कुर्वन्ति 'कर्षकाः' कृषीवलाः तस्य मध्ये 'विवजामि'त्ति विपद्ये म्रिये, जातं शरणतो भयमिति श्लोकार्थः ॥ १२६ ॥ तस्सवि तहेव गिण्हति । |एस आउक्कातो गतो, इयाणिं तेउक्कातो तइतो, तहेव अक्खाणयं कहेइ-एगस्स तावसस्स अग्गिणा उडओ दड्डो, पच्छा सो भणति जमहं दिया य राओ य, तप्पेमि महुसप्पिसा । तेण मे उडओ दड्डो, जा० ॥ १२७ ॥ व्याख्या-यमहं दिवा च रात्रौ च ‘तर्पयामि' प्रीणयामि मधुसर्पिपा, तेनार्थादग्निना मे 'ओटजः' तापसाश्रमो दग्धो, जातं शरणतो भयमिति श्लोकार्थः ॥ १२७ ॥ अथवा १ तस्यापि तथैव गृह्णाति । एषोऽप्कायो गतः, इदानीं तेजस्कायस्तृतीयः, तथैव आख्यानकं कथयति-एकस्य तापसस्य अग्निना उटजी दग्धः, पश्चात् स भणति & ॥१३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy