SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥१३५॥ __ व्याख्या-ज्येष्ठापाढयोर्मासयोर्यः शुभंशैत्यादिगुणान्वितत्वेन शोभनो वाति 'मारुतो' वायुः, तेन (मे मम) परीषहाभज्यतेऽहं, तस्य मेघोन्नतिसम्भवत्वेन वातप्रकोपादिति भावः, एवं च जातं शरणतो भयं, घाहितानां हि ध्ययनम् शरणमयमिति श्लोकार्थः ॥ १३०॥ अथवा जेण जीवंति सत्ताणि, निरोहंमि अणंतए । तेण मे भजए अंगं, जायं० ॥ १३१ ॥ ___ व्याख्या-'जेण' इत्यादि, येन वातेन जीवन्ति सत्त्वानि 'निरोधे' प्रक्रमाद्वातस्य 'अनन्तके अपरिमिते, तेन मे भज्यतेऽहं जातं शरणतो भयमिति श्लोकार्थः ॥१३॥ तस्संवि तहेव गिण्हइ । एस वाउकाओ गतो, इयाणि वणस्सइकाइतो पंचमो, तहेव अक्खाणं कहेति, जहा एगंमि रुक्खे केसिपि सउणाण आवासो, तहियं पिल्लगाणि जायाणि, पच्छा रुक्खभासाओ वल्ली उट्ठिया, रुक्खं वेढंती उवरिं विलग्गा, वेल्लीअणुसारेण सप्पेण विलग्गिऊण ते पिलगा खइया, पच्छा सेसगा भणन्ति जाव वुच्छं सुहं वुच्छं, पादवे निरुवद्दवे। मूलाउ उठ्ठिया वल्ली, जा०॥ १३२ ॥ १ तस्यापि तथैव गृह्णाति । एष वायुकायो गतः, इदानीं वनस्पतिकायिकः पञ्चमः, तथैवाख्यानं कथयति-यथा एकस्मिन् वृक्षे केषा-18 ॥१३५॥ |ञ्चिदपि शकुनानामावासः, तत्रापत्यानि जातानि, पश्चात् वृक्षाभ्यासात् वल्ली उत्थिता, वृक्षं वेष्टयन्ती उपरि विलग्ना, वल्लयनुसारेण सर्पण |विलग्य तान्यपत्यानि खादितानि, पश्चात् शेषा भणन्ति Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy