________________
रायगिहे गुणसिलए वसु चउदसपुवि तीसगुत्ताओ।आमलकप्पा नयरि मित्तसिरी कूरपिंडादि ॥१६॥ व्याख्या-अक्षरार्थः क्षुण्णो ॥१६८॥ भावाऽर्थस्तु सम्प्रदायादवसेयः, स चायम्बीतो सामिणो सोलसवासातिं उप्पाडियणाणस्स तो उप्पण्णो । तेणं कालेणं तेणं समएणं रायगिहे गुणसिले चेतिए वसू णाम भगवंतो आयरिया चोहस्सपुची समोसढा, तस्स सीसो तीसगुत्तो णाम, सो आयप्पवायपुबे इमं । आलावगं अज्झाएइ-'एगे भंते ! जीवपएसे जीवेत्ति वत्तवं सिया ?, णो इणमटे समढे, एवं दो जीवप्पएसा तिण्णि संखेज्जा असंखेजा वा जाव एगपएसूणेऽवि य णं जीवे णो जीवेत्ति वत्तवं सिया, जम्हा कसिणे पडिपुण्णलोगागा-3 सप्पएससमतुल्लप्पएसे जीवेत्ति वत्तव'मित्यादि, एत्थ सो विपडिवन्नो, जदि सवे जीवप्पएसा एगप्पएसहीणा जीववव-2 एसं ण लहंति तो णं सो चेव एगे जीवप्पएसे जीवत्ति, तद्भावभावित्वात् जीवववएसस्सत्ति, स चैवं विवदमानः | १ द्वितीयः स्वामिन उत्पाटितज्ञानात् षोडशवर्षाणि तदोत्पन्नः । तस्मिन् काले तस्मिन् समये राजगृहे गुणशीले चैत्ये वसवो नाम भगवन्त आचार्याश्चतुर्दशपूर्विणः समवसृताः, तेषां शिष्यस्तिष्यगुप्तो नाम, स आत्मप्रवादपूर्वे इममालापकमध्येति ‘एको भदन्त ! जीवप्रदेशो जीव इति वक्तव्यं स्यात् ?, नैषोऽर्थः समर्थः, एवं द्वौ जीवप्रदेशौ त्रयः संख्येया असंख्येया वा, यावदेकप्रदेशोनोऽपि च जीवो नो जीव इति वक्तव्यं स्यात् , यस्मात् कृत्स्नः प्रतिपूर्णलोकाकाशप्रदेशसमतुल्यप्रदेशो जीव इति वक्तव्यमित्यादि, अत्र स विप्रतिपन्नः, यदि सर्वे जीवप्रदेशा एकप्रदेशहीना जीवव्यपदेशं न लभन्ते तदा स चैव एको जीवप्रदेशो जीव इति, जीवव्यपदेशस्येति
www.jainelibrary.org
For Personal & Private Use Only
Jan Education International