SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥१५७॥ SOMEOCOMXXX भवति, तते णं से जमाली सामिस्स एवं आइक्खमाणस्स एयमटुं णो सद्दहति, असदहते सामिस्स अंतियातो चतुरङ्गीया अवक्कमति, अवक्कमेत्ता बहूहिं असम्भावुभावणाहिं मिच्छत्ताभिणिवेसेहि य अप्पाणं च परं च तदुभयं च बुग्गाहेमाणे ध्ययनम् उप्पाएमाणे बहूई वासाइं सामण्णपरियायं पाउणति, बहहिं छट्टमादीहिं भावेति, भाविता अद्धमासियाए संलेहणाए अप्पाणं झोसेइ, झोसित्ता तीसं भत्ताई अणसणयाए छेदेति, छेदित्ता तस्स ठाणस्स अणालोइयपडिक्कतो कालमासे कालं किचा लंतए कप्पे तेरससागरोवमट्टितिकेसु देवेसु देवकिब्बिसेसु देवेसु देवत्ताए उबवण्णे । एवं| जहा पण्णत्तीए, जाव अंतं काहिति । एयाए दिट्ठीए बहुए जीवे रया तेण बहुरयत्ति भण्णति, अहवा बहुसु समयेसु । | कजसिद्धिं पडुच रया-सत्ता बहुरया इति । यथा जीवप्रदेशास्तिष्यगुप्तात् तथाऽऽह १ भवति, ततः स जमालिः स्वामिन एवमाख्यायत एनमर्थं न श्रद्धत्ते, अश्रद्दधत् स्वामिनोऽन्तिकात् अपक्राम्यति, अपक्रम्य बहुभिरसद्भावोद्भावनाभिर्मिथ्यात्वाभिनिवेशैश्चात्मानं च परं च तदुभयं च व्युद्बाहयन् व्युत्पादयन् बहूनि वर्षाणि श्रामण्यपर्यायं पाल४ यति, बहुभिः षष्ठाष्टमादिमिर्भावयति, भावयित्वा अर्धमासिक्या संलेखनया आत्मानं क्षपयति, क्षपयित्वा त्रिंशतं भक्तानि अनशनितया ॥१५७॥ छेदयति, छित्त्वा तस्य स्थानस्य अनालोचिताप्रतिक्रान्तः कालमासे कालं कृत्वा लान्तके कल्पे त्रयोदशसागरोपमस्थितिकेषु देवेषु देवकिबिकेषु देवेषु देवतयोत्पन्नः । एवं यथा प्रज्ञप्तौ यावदन्तं करिष्यति । एतस्यां दृष्टौ बहवो जीवा रतास्तेन बहुरत इति भण्यते, अथवा ४|बहुषु समयेषु कार्यसिद्धिं प्रतीत्य रताः-सक्ता बहुरता इति । dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy