________________
से जमाली भगवया गोयमेणं एवं वुत्ते समाणे संकिए कंखिए जाव णो संचाएति भगवतो गोयमस्स किंचिवि |पमोक्खमक्खाइत्तएत्ति तुसिणीए संचिति, जमालित्ति समणे भगवं महावीरे जमालिं एवं वयासी-अस्थि णं जमाली ! मम बहवे अंतेवासी छउमत्था जेणं पह एयं वागरणं वागरित्तए, जहा णं अहं, नो चेव णं एयप्पयारं भासं भासित्तए, जहा णं तुमं, सासए लोए जमाली!, जन्न कयाइ णासीन कयाइ ण भवइन कयाइ न भविस्सइ भुवं च भवइ भविस्सइ य धुवे जाव णिचे, असासए लोए जमाली!, जंणं उस्सप्पिणी भवित्ता ओसप्पिणी भवइ ओसप्पिणी भवित्ता उस्सप्पिणी भवइ, सासए जीवे जमाली!, जंण कयाइ नासी जाव णिचे, असासए, जपणं णेरतिते भवित्ता तिरिक्खजोणिए भवति. तिरिक्खजोणिए भवित्ता मणुस्से भवति, मणुस्से भवित्ता जोणीए देवे | १ स जमालिर्भगवता गौतमेनैवमुक्तः सन् शङ्कितः कातितो यावन्न शक्नोति भगवतो गौतमस्य किश्चिदपि प्रमोक्षमाख्यातुमिति तूष्णीकः सतिष्ठते, जमाले ! इति श्रमणो भगवान महावीरो जमालिमेवमवादीत्-सन्ति जमाले ! मम बहवोऽन्तेवासिनश्छद्मस्था ये प्रभव एतब्याकरणं व्याकर्तु, यथाऽहं, नो चैव एतत्प्रकारां भाषां भाषितुं, यथा त्वं, शाश्वतो लोको जमाले !, यत् न कदाचिन्नासीत् न कदाचिन्न भवति न कदाचिन्न भविष्यति, बभूव च भवति भविष्यति च ध्रुवो यावन्नित्यः, अशाश्वतो लोको जमाले !, यत् उत्सर्पिणी भूत्वा अवसर्पिणी भवति अवसर्पिणी भूत्वा उत्सर्पिणी भवति, शाश्वतो जीवो जमाले !, यत् न कदाचिन्नासीत् यावन्नित्यः, अशाश्वतो, यत् नैरयिको भूत्वा | तिर्यग्योनिको भवति, तिर्यग्योनिको भूत्वा मनुष्यो भवति, मनुष्यो भूत्वा योन्या देवो
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org