SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ सो गंतूण माइबलिं दाऊण छुहिओमिति तत्थेव सुसाणे तं पसुं पओलित्ता खाइ, ते य गोहा सिवारसिएहिं समंता भैरवं रवं करेंति, तस्स रोमुन्भेओऽवि न कज्जइ, तआ अम्भुट्टिओ गतो, तेहिं सिहं, वित्ती दिन्ना । अन्नया | सो राया दंडे आणवेति - जहा महुरं गेण्हह, ते सङ्घबलेणं उद्धाईया, ततो अदूरसामंतेणं गंतूण भणंति-अम्हे ण पुच्छियं- कयरं मधुरं वच्चामो, राया य अविण्णवणिजो, ते गुंगुयंता अच्छंति, सिवभूई आगतो भणति - किं भो ! अच्छह ?, तेहिं सिद्धं, तो भणति -दोऽवि गिण्हामो समं चेव, ते भांति - ण सक्का, दो भागिएहिं एकेकाए बहू कालो होतित्ति, सो भणति-जं दुज्जयं तं मम देह, भणितो जा णिजाइ, भणइ-सूरे त्यागिनि विदुषि च वसति जनः स च जनाद्गुणी भवति । गुणवति धनं धनाच्छ्रीः श्रीमत्याज्ञा ततो राज्यम् ॥ १ ॥ एवं भणित्ता १ स गत्वा मातृबलिं दत्त्वा बुभुक्षितोऽस्मीति तत्रैव श्मशाने तं पशुं पक्त्वा खादति, ते च पुरुषाः शिवारसितैः समन्ताद्भैरवं रवं कुर्वन्ति, तस्य रोमोदोऽपि न क्रियते, तदाऽभ्युत्थितो गतः तैः शिष्टं वृत्तिर्दत्ता । अन्यदा स राजा दण्डिकान् आज्ञापयति — यथा मथुरां गृह्णीत, ते सर्वबलेनोद्धाविताः, ततोऽदूरसामन्ते गत्वा भणन्ति - अस्माभिर्न पृष्टं — कतरां मथुरां व्रजामः, राजा चाविज्ञप्यः, ते कान्दिशीकास्तिष्ठन्ति, शिवभूतिरागतो भणति - किं भोस्तिष्ठत ?, तैः शिष्टं ततो भणति द्वे अपि गृह्णीमः समकमेव, ते भणन्ति न शक्ये, द्विभागिकैः एकैकस्याः (ग्रहणे) बहुः कालो भवतीति, स भणति - या दुर्जया तां मह्यं दत्त, भणितो यावन्निर्याति, भणति एवं भणित्वा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy